जयत्

Sanskrit

Alternative scripts

Etymology

See the etymology of the corresponding lemma form.

Pronunciation

Participle

जयत् • (jáyat) present active participle (root जि)

  1. present active participle of जयति (jáyati): winning, victorious

Declension

Masculine at-stem declension of जयत्
singular dual plural
nominative जयन् (jáyan) जयन्तौ (jáyantau)
जयन्ता¹ (jáyantā¹)
जयन्तः (jáyantaḥ)
accusative जयन्तम् (jáyantam) जयन्तौ (jáyantau)
जयन्ता¹ (jáyantā¹)
जयतः (jáyataḥ)
instrumental जयता (jáyatā) जयद्भ्याम् (jáyadbhyām) जयद्भिः (jáyadbhiḥ)
dative जयते (jáyate) जयद्भ्याम् (jáyadbhyām) जयद्भ्यः (jáyadbhyaḥ)
ablative जयतः (jáyataḥ) जयद्भ्याम् (jáyadbhyām) जयद्भ्यः (jáyadbhyaḥ)
genitive जयतः (jáyataḥ) जयतोः (jáyatoḥ) जयताम् (jáyatām)
locative जयति (jáyati) जयतोः (jáyatoḥ) जयत्सु (jáyatsu)
vocative जयन् (jáyan) जयन्तौ (jáyantau)
जयन्ता¹ (jáyantā¹)
जयन्तः (jáyantaḥ)
  • ¹Vedic
Feminine ī-stem declension of जयन्ती
singular dual plural
nominative जयन्ती (jáyantī) जयन्त्यौ (jáyantyau)
जयन्ती¹ (jáyantī¹)
जयन्त्यः (jáyantyaḥ)
जयन्तीः¹ (jáyantīḥ¹)
accusative जयन्तीम् (jáyantīm) जयन्त्यौ (jáyantyau)
जयन्ती¹ (jáyantī¹)
जयन्तीः (jáyantīḥ)
instrumental जयन्त्या (jáyantyā) जयन्तीभ्याम् (jáyantībhyām) जयन्तीभिः (jáyantībhiḥ)
dative जयन्त्यै (jáyantyai) जयन्तीभ्याम् (jáyantībhyām) जयन्तीभ्यः (jáyantībhyaḥ)
ablative जयन्त्याः (jáyantyāḥ)
जयन्त्यै² (jáyantyai²)
जयन्तीभ्याम् (jáyantībhyām) जयन्तीभ्यः (jáyantībhyaḥ)
genitive जयन्त्याः (jáyantyāḥ)
जयन्त्यै² (jáyantyai²)
जयन्त्योः (jáyantyoḥ) जयन्तीनाम् (jáyantīnām)
locative जयन्त्याम् (jáyantyām) जयन्त्योः (jáyantyoḥ) जयन्तीषु (jáyantīṣu)
vocative जयन्ति (jáyanti) जयन्त्यौ (jáyantyau)
जयन्ती¹ (jáyantī¹)
जयन्त्यः (jáyantyaḥ)
जयन्तीः¹ (jáyantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of जयत्
singular dual plural
nominative जयत् (jáyat) जयन्ती (jáyantī) जयन्ति (jáyanti)
accusative जयत् (jáyat) जयन्ती (jáyantī) जयन्ति (jáyanti)
instrumental जयता (jáyatā) जयद्भ्याम् (jáyadbhyām) जयद्भिः (jáyadbhiḥ)
dative जयते (jáyate) जयद्भ्याम् (jáyadbhyām) जयद्भ्यः (jáyadbhyaḥ)
ablative जयतः (jáyataḥ) जयद्भ्याम् (jáyadbhyām) जयद्भ्यः (jáyadbhyaḥ)
genitive जयतः (jáyataḥ) जयतोः (jáyatoḥ) जयताम् (jáyatām)
locative जयति (jáyati) जयतोः (jáyatoḥ) जयत्सु (jáyatsu)
vocative जयत् (jáyat) जयन्ती (jáyantī) जयन्ति (jáyanti)

References