जानि

Sanskrit

Pronunciation

Noun

जानि • (jā́ni) stemf

  1. wife
  2. (ā-) birth, descent
    tisrá ājā́nīr uṣásas te agne

Declension

Feminine i-stem declension of जानि
singular dual plural
nominative जानिः (jā́niḥ) जानी (jā́nī) जानयः (jā́nayaḥ)
accusative जानिम् (jā́nim) जानी (jā́nī) जानीः (jā́nīḥ)
instrumental जान्या (jā́nyā)
जानी¹ (jā́nī¹)
जानिभ्याम् (jā́nibhyām) जानिभिः (jā́nibhiḥ)
dative जानये (jā́naye)
जान्यै² (jā́nyai²)
जानी¹ (jā́nī¹)
जानिभ्याम् (jā́nibhyām) जानिभ्यः (jā́nibhyaḥ)
ablative जानेः (jā́neḥ)
जान्याः² (jā́nyāḥ²)
जान्यै³ (jā́nyai³)
जानिभ्याम् (jā́nibhyām) जानिभ्यः (jā́nibhyaḥ)
genitive जानेः (jā́neḥ)
जान्याः² (jā́nyāḥ²)
जान्यै³ (jā́nyai³)
जान्योः (jā́nyoḥ) जानीनाम् (jā́nīnām)
locative जानौ (jā́nau)
जान्याम्² (jā́nyām²)
जाना¹ (jā́nā¹)
जान्योः (jā́nyoḥ) जानिषु (jā́niṣu)
vocative जाने (jā́ne) जानी (jā́nī) जानयः (jā́nayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas