जान्य

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

जान्य • (jānya) stemm

  1. a friend of bridegroom

Declension

Masculine a-stem declension of जान्य
singular dual plural
nominative जान्यः (jānyaḥ) जान्यौ (jānyau)
जान्या¹ (jānyā¹)
जान्याः (jānyāḥ)
जान्यासः¹ (jānyāsaḥ¹)
accusative जान्यम् (jānyam) जान्यौ (jānyau)
जान्या¹ (jānyā¹)
जान्यान् (jānyān)
instrumental जान्येन (jānyena) जान्याभ्याम् (jānyābhyām) जान्यैः (jānyaiḥ)
जान्येभिः¹ (jānyebhiḥ¹)
dative जान्याय (jānyāya) जान्याभ्याम् (jānyābhyām) जान्येभ्यः (jānyebhyaḥ)
ablative जान्यात् (jānyāt) जान्याभ्याम् (jānyābhyām) जान्येभ्यः (jānyebhyaḥ)
genitive जान्यस्य (jānyasya) जान्ययोः (jānyayoḥ) जान्यानाम् (jānyānām)
locative जान्ये (jānye) जान्ययोः (jānyayoḥ) जान्येषु (jānyeṣu)
vocative जान्य (jānya) जान्यौ (jānyau)
जान्या¹ (jānyā¹)
जान्याः (jānyāḥ)
जान्यासः¹ (jānyāsaḥ¹)
  • ¹Vedic

Descendants

  • Punjabic:
    • Lahnda:
      • Southern Hindko: [script needed] (jā̃jī)
    • Punjabi: jāṉjī
      Gurmukhi script: ਜਾਂਞੀ (jā̃ñī)
      Shahmukhi script: جان٘جی (jāṉjī)
  • Sindhic:
    • Kachchi: જાંઈં (jā̃ī̃)
    • Sindhi: ǰāñī
      Arabic script: ڄاڃِي
      Devanagari script: ॼाञी

References

  • Turner, Ralph Lilley (1969–1985) “jānya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press