जामित्र

Sanskrit

Etymology

Borrowed from Ancient Greek διάμετρον (diámetron).

Pronunciation

Noun

जामित्र • (jāmitra) stemn

  1. seventh lunar mansion (VarBṛS., VarBṛ., Laghuj., Kum.)

Declension

Neuter a-stem declension of जामित्र
singular dual plural
nominative जामित्रम् (jāmitram) जामित्रे (jāmitre) जामित्राणि (jāmitrāṇi)
जामित्रा¹ (jāmitrā¹)
accusative जामित्रम् (jāmitram) जामित्रे (jāmitre) जामित्राणि (jāmitrāṇi)
जामित्रा¹ (jāmitrā¹)
instrumental जामित्रेण (jāmitreṇa) जामित्राभ्याम् (jāmitrābhyām) जामित्रैः (jāmitraiḥ)
जामित्रेभिः¹ (jāmitrebhiḥ¹)
dative जामित्राय (jāmitrāya) जामित्राभ्याम् (jāmitrābhyām) जामित्रेभ्यः (jāmitrebhyaḥ)
ablative जामित्रात् (jāmitrāt) जामित्राभ्याम् (jāmitrābhyām) जामित्रेभ्यः (jāmitrebhyaḥ)
genitive जामित्रस्य (jāmitrasya) जामित्रयोः (jāmitrayoḥ) जामित्राणाम् (jāmitrāṇām)
locative जामित्रे (jāmitre) जामित्रयोः (jāmitrayoḥ) जामित्रेषु (jāmitreṣu)
vocative जामित्र (jāmitra) जामित्रे (jāmitre) जामित्राणि (jāmitrāṇi)
जामित्रा¹ (jāmitrā¹)
  • ¹Vedic

References