जालपृष्ठ

Hindi

Etymology

Borrowed from Sanskrit जालपृष्ठ (jālapṛṣṭha).

Pronunciation

  • (Delhi) IPA(key): /d͡ʒɑːl.pɾɪʂʈʰ/, [d͡ʒäːl.pɾɪʂʈʰ]

Noun

जालपृष्ठ • (jālpŕṣṭhm

  1. (Internet, neologism) webpage

Declension

Declension of जालपृष्ठ (masc cons-stem)
singular plural
direct जालपृष्ठ
jālpŕṣṭh
जालपृष्ठ
jālpŕṣṭh
oblique जालपृष्ठ
jālpŕṣṭh
जालपृष्ठों
jālpŕṣṭhõ
vocative जालपृष्ठ
jālpŕṣṭh
जालपृष्ठो
jālpŕṣṭho

Sanskrit

Etymology

From जाल (jāla, web) +‎ पृष्ठ (pṛṣṭha, page). Calque of English webpage.

Pronunciation

Noun

जालपृष्ठ • (jālapṛṣṭha) stemn

  1. (Internet, neologism) webpage

Declension

Neuter a-stem declension of जालपृष्ठ
singular dual plural
nominative जालपृष्ठम् (jālapṛṣṭham) जालपृष्ठे (jālapṛṣṭhe) जालपृष्ठानि (jālapṛṣṭhāni)
जालपृष्ठा¹ (jālapṛṣṭhā¹)
accusative जालपृष्ठम् (jālapṛṣṭham) जालपृष्ठे (jālapṛṣṭhe) जालपृष्ठानि (jālapṛṣṭhāni)
जालपृष्ठा¹ (jālapṛṣṭhā¹)
instrumental जालपृष्ठेन (jālapṛṣṭhena) जालपृष्ठाभ्याम् (jālapṛṣṭhābhyām) जालपृष्ठैः (jālapṛṣṭhaiḥ)
जालपृष्ठेभिः¹ (jālapṛṣṭhebhiḥ¹)
dative जालपृष्ठाय (jālapṛṣṭhāya) जालपृष्ठाभ्याम् (jālapṛṣṭhābhyām) जालपृष्ठेभ्यः (jālapṛṣṭhebhyaḥ)
ablative जालपृष्ठात् (jālapṛṣṭhāt) जालपृष्ठाभ्याम् (jālapṛṣṭhābhyām) जालपृष्ठेभ्यः (jālapṛṣṭhebhyaḥ)
genitive जालपृष्ठस्य (jālapṛṣṭhasya) जालपृष्ठयोः (jālapṛṣṭhayoḥ) जालपृष्ठानाम् (jālapṛṣṭhānām)
locative जालपृष्ठे (jālapṛṣṭhe) जालपृष्ठयोः (jālapṛṣṭhayoḥ) जालपृष्ठेषु (jālapṛṣṭheṣu)
vocative जालपृष्ठ (jālapṛṣṭha) जालपृष्ठे (jālapṛṣṭhe) जालपृष्ठानि (jālapṛṣṭhāni)
जालपृष्ठा¹ (jālapṛṣṭhā¹)
  • ¹Vedic