जास्पति

Sanskrit

Alternative scripts

Etymology

Compound of जा (jā́s, offspring) and पति (páti, master).

Pronunciation

Noun

जास्पति • (jā́spáti, jā́spati) stemm

  1. the head of a family

Declension

Masculine i-stem declension of जास्पति
singular dual plural
nominative जास्पतिः (jā́spátiḥ) जास्पती (jā́spátī) जास्पतयः (jā́spátayaḥ)
accusative जास्पतिम् (jā́spátim) जास्पती (jā́spátī) जास्पतीन् (jā́spátīn)
instrumental जास्पतिना (jā́spátinā)
जास्पत्या¹ (jā́spátyā¹)
जास्पतिभ्याम् (jā́spátibhyām) जास्पतिभिः (jā́spátibhiḥ)
dative जास्पतये (jā́spátaye) जास्पतिभ्याम् (jā́spátibhyām) जास्पतिभ्यः (jā́spátibhyaḥ)
ablative जास्पतेः (jā́spáteḥ)
जास्पत्यः¹ (jā́spátyaḥ¹)
जास्पतिभ्याम् (jā́spátibhyām) जास्पतिभ्यः (jā́spátibhyaḥ)
genitive जास्पतेः (jā́spáteḥ)
जास्पत्यः¹ (jā́spátyaḥ¹)
जास्पत्योः (jā́spátyoḥ) जास्पतीनाम् (jā́spátīnām)
locative जास्पतौ (jā́spátau)
जास्पता¹ (jā́spátā¹)
जास्पत्योः (jā́spátyoḥ) जास्पतिषु (jā́spátiṣu)
vocative जास्पते (jā́spáte) जास्पती (jā́spátī) जास्पतयः (jā́spátayaḥ)
  • ¹Vedic
Masculine i-stem declension of जास्पति
singular dual plural
nominative जास्पतिः (jā́spatiḥ) जास्पती (jā́spatī) जास्पतयः (jā́spatayaḥ)
accusative जास्पतिम् (jā́spatim) जास्पती (jā́spatī) जास्पतीन् (jā́spatīn)
instrumental जास्पतिना (jā́spatinā)
जास्पत्या¹ (jā́spatyā¹)
जास्पतिभ्याम् (jā́spatibhyām) जास्पतिभिः (jā́spatibhiḥ)
dative जास्पतये (jā́spataye) जास्पतिभ्याम् (jā́spatibhyām) जास्पतिभ्यः (jā́spatibhyaḥ)
ablative जास्पतेः (jā́spateḥ)
जास्पत्यः¹ (jā́spatyaḥ¹)
जास्पतिभ्याम् (jā́spatibhyām) जास्पतिभ्यः (jā́spatibhyaḥ)
genitive जास्पतेः (jā́spateḥ)
जास्पत्यः¹ (jā́spatyaḥ¹)
जास्पत्योः (jā́spatyoḥ) जास्पतीनाम् (jā́spatīnām)
locative जास्पतौ (jā́spatau)
जास्पता¹ (jā́spatā¹)
जास्पत्योः (jā́spatyoḥ) जास्पतिषु (jā́spatiṣu)
vocative जास्पते (jā́spate) जास्पती (jā́spatī) जास्पतयः (jā́spatayaḥ)
  • ¹Vedic

References