ज्ञाति

Sanskrit

Alternative scripts

Etymology

Either:

  • From the root जन् (jan, to beget, generate).
  • From the root ज्ञा (jñā, to know; be familiar with).

Pronunciation

Noun

ज्ञाति • (jñātí) stemm

  1. relative, kinsman (especially paternal)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.55.5:
      सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
      ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
      sastu mātā sastu pitā sastu śvā sastu viśpatiḥ.
      sasantu sarve jñātayaḥ sastvayamabhito janaḥ.
      May the mother sleep, may the father sleep, may the dog and the village chief sleep.
      May all the kinsmen and all the people who are round about sleep.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 14.1.26.2:
      एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥
      edhante asyā jñātayaḥ patirbandheṣu badhyate.
      Her kinsmen prosper; the husband is bound in bonds.

Declension

Masculine i-stem declension of ज्ञाति
singular dual plural
nominative ज्ञातिः (jñātíḥ) ज्ञाती (jñātī́) ज्ञातयः (jñātáyaḥ)
accusative ज्ञातिम् (jñātím) ज्ञाती (jñātī́) ज्ञातीन् (jñātī́n)
instrumental ज्ञातिना (jñātínā)
ज्ञात्या¹ (jñātyā́¹)
ज्ञातिभ्याम् (jñātíbhyām) ज्ञातिभिः (jñātíbhiḥ)
dative ज्ञातये (jñātáye) ज्ञातिभ्याम् (jñātíbhyām) ज्ञातिभ्यः (jñātíbhyaḥ)
ablative ज्ञातेः (jñātéḥ)
ज्ञात्यः¹ (jñātyáḥ¹)
ज्ञातिभ्याम् (jñātíbhyām) ज्ञातिभ्यः (jñātíbhyaḥ)
genitive ज्ञातेः (jñātéḥ)
ज्ञात्यः¹ (jñātyáḥ¹)
ज्ञात्योः (jñātyóḥ) ज्ञातीनाम् (jñātīnā́m)
locative ज्ञातौ (jñātaú)
ज्ञाता¹ (jñātā́¹)
ज्ञात्योः (jñātyóḥ) ज्ञातिषु (jñātíṣu)
vocative ज्ञाते (jñā́te) ज्ञाती (jñā́tī) ज्ञातयः (jñā́tayaḥ)
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀜𑀸𑀢𑀺 (ñāti, Girnar), 𑀦𑀸𑀢𑀺 (nāti, Kalsi)
    • Niya Prakrit: 𐨙𐨟𐨁 (ñati)
    • Prakrit: 𑀡𑀸𑀇 (ṇāi)
  • Pali: ñāti
  • *ज्ञातिक (*jñātika)

Further reading