ज्ञापक

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Noun

ज्ञापक • (jñāpaka) stem?

  1. A teacher
  2. A commander a master
  3. A master of requests an officer of the court of an Indian prince

Declension

Masculine a-stem declension of ज्ञापक
singular dual plural
nominative ज्ञापकः (jñāpakaḥ) ज्ञापकौ (jñāpakau)
ज्ञापका¹ (jñāpakā¹)
ज्ञापकाः (jñāpakāḥ)
ज्ञापकासः¹ (jñāpakāsaḥ¹)
accusative ज्ञापकम् (jñāpakam) ज्ञापकौ (jñāpakau)
ज्ञापका¹ (jñāpakā¹)
ज्ञापकान् (jñāpakān)
instrumental ज्ञापकेन (jñāpakena) ज्ञापकाभ्याम् (jñāpakābhyām) ज्ञापकैः (jñāpakaiḥ)
ज्ञापकेभिः¹ (jñāpakebhiḥ¹)
dative ज्ञापकाय (jñāpakāya) ज्ञापकाभ्याम् (jñāpakābhyām) ज्ञापकेभ्यः (jñāpakebhyaḥ)
ablative ज्ञापकात् (jñāpakāt) ज्ञापकाभ्याम् (jñāpakābhyām) ज्ञापकेभ्यः (jñāpakebhyaḥ)
genitive ज्ञापकस्य (jñāpakasya) ज्ञापकयोः (jñāpakayoḥ) ज्ञापकानाम् (jñāpakānām)
locative ज्ञापके (jñāpake) ज्ञापकयोः (jñāpakayoḥ) ज्ञापकेषु (jñāpakeṣu)
vocative ज्ञापक (jñāpaka) ज्ञापकौ (jñāpakau)
ज्ञापका¹ (jñāpakā¹)
ज्ञापकाः (jñāpakāḥ)
ज्ञापकासः¹ (jñāpakāsaḥ¹)
  • ¹Vedic

Descendants

  • Kannada: ಜ್ಞಾಪಕ (jñāpaka)
  • Tamil: ஞாபகம் (ñāpakam)