ज्योतिष

Hindi

Etymology

Borrowed from Sanskrit ज्योतिष (jyotiṣa).

Pronunciation

  • (Delhi) IPA(key): /d͡ʒjoː.t̪ɪʂ/, [d͡ʒjoː.t̪ɪʃ]

Noun

ज्योतिष • (jyotiṣf

  1. astrologer
  2. astrology

Declension

Declension of ज्योतिष (fem cons-stem)
singular plural
direct ज्योतिष
jyotiṣ
ज्योतिषें
jyotiṣẽ
oblique ज्योतिष
jyotiṣ
ज्योतिषों
jyotiṣõ
vocative ज्योतिष
jyotiṣ
ज्योतिषो
jyotiṣo

Sanskrit

Alternative scripts

Etymology

From ज्योतिस् (jyótis, light).

Pronunciation

Noun

ज्योतिष • (jyótiṣa) stemm

  1. an astronomer
  2. the sun
  3. a particular magical formula for exorcising the evil spirits supposed to possess weapons

Declension

Masculine a-stem declension of ज्योतिष
singular dual plural
nominative ज्योतिषः (jyótiṣaḥ) ज्योतिषौ (jyótiṣau)
ज्योतिषा¹ (jyótiṣā¹)
ज्योतिषाः (jyótiṣāḥ)
ज्योतिषासः¹ (jyótiṣāsaḥ¹)
accusative ज्योतिषम् (jyótiṣam) ज्योतिषौ (jyótiṣau)
ज्योतिषा¹ (jyótiṣā¹)
ज्योतिषान् (jyótiṣān)
instrumental ज्योतिषेण (jyótiṣeṇa) ज्योतिषाभ्याम् (jyótiṣābhyām) ज्योतिषैः (jyótiṣaiḥ)
ज्योतिषेभिः¹ (jyótiṣebhiḥ¹)
dative ज्योतिषाय (jyótiṣāya) ज्योतिषाभ्याम् (jyótiṣābhyām) ज्योतिषेभ्यः (jyótiṣebhyaḥ)
ablative ज्योतिषात् (jyótiṣāt) ज्योतिषाभ्याम् (jyótiṣābhyām) ज्योतिषेभ्यः (jyótiṣebhyaḥ)
genitive ज्योतिषस्य (jyótiṣasya) ज्योतिषयोः (jyótiṣayoḥ) ज्योतिषाणाम् (jyótiṣāṇām)
locative ज्योतिषे (jyótiṣe) ज्योतिषयोः (jyótiṣayoḥ) ज्योतिषेषु (jyótiṣeṣu)
vocative ज्योतिष (jyótiṣa) ज्योतिषौ (jyótiṣau)
ज्योतिषा¹ (jyótiṣā¹)
ज्योतिषाः (jyótiṣāḥ)
ज्योतिषासः¹ (jyótiṣāsaḥ¹)
  • ¹Vedic

Noun

ज्योतिष • (jyótiṣa) stemn

  1. astrology; the science of the movements of the heavenly bodies and divisions of time dependant thereon; short tract for fixing the days and hours of the Vedic sacrifices (one of the 6 kinds of Vedāṅga texts)

Declension

Neuter a-stem declension of ज्योतिष
singular dual plural
nominative ज्योतिषम् (jyótiṣam) ज्योतिषे (jyótiṣe) ज्योतिषाणि (jyótiṣāṇi)
ज्योतिषा¹ (jyótiṣā¹)
accusative ज्योतिषम् (jyótiṣam) ज्योतिषे (jyótiṣe) ज्योतिषाणि (jyótiṣāṇi)
ज्योतिषा¹ (jyótiṣā¹)
instrumental ज्योतिषेण (jyótiṣeṇa) ज्योतिषाभ्याम् (jyótiṣābhyām) ज्योतिषैः (jyótiṣaiḥ)
ज्योतिषेभिः¹ (jyótiṣebhiḥ¹)
dative ज्योतिषाय (jyótiṣāya) ज्योतिषाभ्याम् (jyótiṣābhyām) ज्योतिषेभ्यः (jyótiṣebhyaḥ)
ablative ज्योतिषात् (jyótiṣāt) ज्योतिषाभ्याम् (jyótiṣābhyām) ज्योतिषेभ्यः (jyótiṣebhyaḥ)
genitive ज्योतिषस्य (jyótiṣasya) ज्योतिषयोः (jyótiṣayoḥ) ज्योतिषाणाम् (jyótiṣāṇām)
locative ज्योतिषे (jyótiṣe) ज्योतिषयोः (jyótiṣayoḥ) ज्योतिषेषु (jyótiṣeṣu)
vocative ज्योतिष (jyótiṣa) ज्योतिषे (jyótiṣe) ज्योतिषाणि (jyótiṣāṇi)
ज्योतिषा¹ (jyótiṣā¹)
  • ¹Vedic

Descendants

  • Punjabi: ਜੋਤਸ਼ (jotaś)

References

Further reading

  • Hellwig, Oliver (2010–2025) “jyotiṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.