टगर

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Of unclear origin. Probably related to टेरक (ṭeraka, squint-eyed), and along with it, derived from Munda.

Adjective

टगर • (ṭagara) stem

  1. squint-eyed
Declension
Masculine a-stem declension of टगर
singular dual plural
nominative टगरः (ṭagaraḥ) टगरौ (ṭagarau) टगराः (ṭagarāḥ)
accusative टगरम् (ṭagaram) टगरौ (ṭagarau) टगरान् (ṭagarān)
instrumental टगरेण (ṭagareṇa) टगराभ्याम् (ṭagarābhyām) टगरैः (ṭagaraiḥ)
dative टगराय (ṭagarāya) टगराभ्याम् (ṭagarābhyām) टगरेभ्यः (ṭagarebhyaḥ)
ablative टगरात् (ṭagarāt) टगराभ्याम् (ṭagarābhyām) टगरेभ्यः (ṭagarebhyaḥ)
genitive टगरस्य (ṭagarasya) टगरयोः (ṭagarayoḥ) टगराणाम् (ṭagarāṇām)
locative टगरे (ṭagare) टगरयोः (ṭagarayoḥ) टगरेषु (ṭagareṣu)
vocative टगर (ṭagara) टगरौ (ṭagarau) टगराः (ṭagarāḥ)
Feminine ā-stem declension of टगरा
singular dual plural
nominative टगरा (ṭagarā) टगरे (ṭagare) टगराः (ṭagarāḥ)
accusative टगराम् (ṭagarām) टगरे (ṭagare) टगराः (ṭagarāḥ)
instrumental टगरया (ṭagarayā) टगराभ्याम् (ṭagarābhyām) टगराभिः (ṭagarābhiḥ)
dative टगरायै (ṭagarāyai) टगराभ्याम् (ṭagarābhyām) टगराभ्यः (ṭagarābhyaḥ)
ablative टगरायाः (ṭagarāyāḥ) टगराभ्याम् (ṭagarābhyām) टगराभ्यः (ṭagarābhyaḥ)
genitive टगरायाः (ṭagarāyāḥ) टगरयोः (ṭagarayoḥ) टगराणाम् (ṭagarāṇām)
locative टगरायाम् (ṭagarāyām) टगरयोः (ṭagarayoḥ) टगरासु (ṭagarāsu)
vocative टगरे (ṭagare) टगरे (ṭagare) टगराः (ṭagarāḥ)
Neuter a-stem declension of टगर
singular dual plural
nominative टगरम् (ṭagaram) टगरे (ṭagare) टगराणि (ṭagarāṇi)
accusative टगरम् (ṭagaram) टगरे (ṭagare) टगराणि (ṭagarāṇi)
instrumental टगरेण (ṭagareṇa) टगराभ्याम् (ṭagarābhyām) टगरैः (ṭagaraiḥ)
dative टगराय (ṭagarāya) टगराभ्याम् (ṭagarābhyām) टगरेभ्यः (ṭagarebhyaḥ)
ablative टगरात् (ṭagarāt) टगराभ्याम् (ṭagarābhyām) टगरेभ्यः (ṭagarebhyaḥ)
genitive टगरस्य (ṭagarasya) टगरयोः (ṭagarayoḥ) टगराणाम् (ṭagarāṇām)
locative टगरे (ṭagare) टगरयोः (ṭagarayoḥ) टगरेषु (ṭagareṣu)
vocative टगर (ṭagara) टगरे (ṭagare) टगराणि (ṭagarāṇi)

Etymology 2

Related to टङ्कन (ṭaṅkana, borax).

Noun

टगर • (ṭagara) stemm

  1. borax
Declension
Masculine a-stem declension of टगर
singular dual plural
nominative टगरः (ṭagaraḥ) टगरौ (ṭagarau) टगराः (ṭagarāḥ)
accusative टगरम् (ṭagaram) टगरौ (ṭagarau) टगरान् (ṭagarān)
instrumental टगरेण (ṭagareṇa) टगराभ्याम् (ṭagarābhyām) टगरैः (ṭagaraiḥ)
dative टगराय (ṭagarāya) टगराभ्याम् (ṭagarābhyām) टगरेभ्यः (ṭagarebhyaḥ)
ablative टगरात् (ṭagarāt) टगराभ्याम् (ṭagarābhyām) टगरेभ्यः (ṭagarebhyaḥ)
genitive टगरस्य (ṭagarasya) टगरयोः (ṭagarayoḥ) टगराणाम् (ṭagarāṇām)
locative टगरे (ṭagare) टगरयोः (ṭagarayoḥ) टगरेषु (ṭagareṣu)
vocative टगर (ṭagara) टगरौ (ṭagarau) टगराः (ṭagarāḥ)

References

  • Monier Williams (1899) “टगर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 429, column 2.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 220