टिण्डिश

Sanskrit

Alternative forms

Alternative scripts

Etymology

Given the semantic domain and the number of alternative forms, probably from a substrate.

Pronunciation

Noun

टिण्डिश • (ṭiṇḍiśa) stemm

  1. Tinda or apple gourd

Declension

Masculine a-stem declension of टिण्डिश
singular dual plural
nominative टिण्डिशः (ṭiṇḍiśaḥ) टिण्डिशौ (ṭiṇḍiśau)
टिण्डिशा¹ (ṭiṇḍiśā¹)
टिण्डिशाः (ṭiṇḍiśāḥ)
टिण्डिशासः¹ (ṭiṇḍiśāsaḥ¹)
accusative टिण्डिशम् (ṭiṇḍiśam) टिण्डिशौ (ṭiṇḍiśau)
टिण्डिशा¹ (ṭiṇḍiśā¹)
टिण्डिशान् (ṭiṇḍiśān)
instrumental टिण्डिशेन (ṭiṇḍiśena) टिण्डिशाभ्याम् (ṭiṇḍiśābhyām) टिण्डिशैः (ṭiṇḍiśaiḥ)
टिण्डिशेभिः¹ (ṭiṇḍiśebhiḥ¹)
dative टिण्डिशाय (ṭiṇḍiśāya) टिण्डिशाभ्याम् (ṭiṇḍiśābhyām) टिण्डिशेभ्यः (ṭiṇḍiśebhyaḥ)
ablative टिण्डिशात् (ṭiṇḍiśāt) टिण्डिशाभ्याम् (ṭiṇḍiśābhyām) टिण्डिशेभ्यः (ṭiṇḍiśebhyaḥ)
genitive टिण्डिशस्य (ṭiṇḍiśasya) टिण्डिशयोः (ṭiṇḍiśayoḥ) टिण्डिशानाम् (ṭiṇḍiśānām)
locative टिण्डिशे (ṭiṇḍiśe) टिण्डिशयोः (ṭiṇḍiśayoḥ) टिण्डिशेषु (ṭiṇḍiśeṣu)
vocative टिण्डिश (ṭiṇḍiśa) टिण्डिशौ (ṭiṇḍiśau)
टिण्डिशा¹ (ṭiṇḍiśā¹)
टिण्डिशाः (ṭiṇḍiśāḥ)
टिण्डिशासः¹ (ṭiṇḍiśāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindustani: ṭiṇḍā
    • Hindi: टिंडा
    • Urdu: ٹِن٘ڈا
  • Sindhi: ṭiṇḍasu
    Arabic script: ٽِنڊَسُ
    Devanagari script: टिंडसु

References