डाकिनी

Sanskrit

    Alternative scripts

    Pronunciation

    Noun

    डाकिनी • (ḍākinī) stemf

    1. a female imp who feeds on human flesh

    Declension

    Feminine ī-stem declension of डाकिनी
    singular dual plural
    nominative डाकिनी (ḍākinī) डाकिन्यौ (ḍākinyau)
    डाकिनी¹ (ḍākinī¹)
    डाकिन्यः (ḍākinyaḥ)
    डाकिनीः¹ (ḍākinīḥ¹)
    accusative डाकिनीम् (ḍākinīm) डाकिन्यौ (ḍākinyau)
    डाकिनी¹ (ḍākinī¹)
    डाकिनीः (ḍākinīḥ)
    instrumental डाकिन्या (ḍākinyā) डाकिनीभ्याम् (ḍākinībhyām) डाकिनीभिः (ḍākinībhiḥ)
    dative डाकिन्यै (ḍākinyai) डाकिनीभ्याम् (ḍākinībhyām) डाकिनीभ्यः (ḍākinībhyaḥ)
    ablative डाकिन्याः (ḍākinyāḥ)
    डाकिन्यै² (ḍākinyai²)
    डाकिनीभ्याम् (ḍākinībhyām) डाकिनीभ्यः (ḍākinībhyaḥ)
    genitive डाकिन्याः (ḍākinyāḥ)
    डाकिन्यै² (ḍākinyai²)
    डाकिन्योः (ḍākinyoḥ) डाकिनीनाम् (ḍākinīnām)
    locative डाकिन्याम् (ḍākinyām) डाकिन्योः (ḍākinyoḥ) डाकिनीषु (ḍākinīṣu)
    vocative डाकिनि (ḍākini) डाकिन्यौ (ḍākinyau)
    डाकिनी¹ (ḍākinī¹)
    डाकिन्यः (ḍākinyaḥ)
    डाकिनीः¹ (ḍākinīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    • Dardic:
      • Kashmiri: डा॑गिन् (ḍögin, witch)
    • Magadhi Prakrit:
    • Maharastri Prakrit: 𑀟𑀸𑀇𑀡𑀻 (ḍāiṇī)
    • Paisaci Prakrit:
    • Sauraseni Prakrit: 𑀟𑀸𑀕𑀺𑀡𑀻 (ḍāgiṇī)

    Further reading