ढुण्ढन

Sanskrit

Alternative scripts

Etymology

From ढुण्ढ् (ḍhuṇḍh) +‎ -अन (-ana).

Pronunciation

Noun

ढुण्ढन • (ḍhuṇḍhana) stemm

  1. searching, investigating

Declension

Masculine a-stem declension of ढुण्ढन
singular dual plural
nominative ढुण्ढनः (ḍhuṇḍhanaḥ) ढुण्ढनौ (ḍhuṇḍhanau)
ढुण्ढना¹ (ḍhuṇḍhanā¹)
ढुण्ढनाः (ḍhuṇḍhanāḥ)
ढुण्ढनासः¹ (ḍhuṇḍhanāsaḥ¹)
accusative ढुण्ढनम् (ḍhuṇḍhanam) ढुण्ढनौ (ḍhuṇḍhanau)
ढुण्ढना¹ (ḍhuṇḍhanā¹)
ढुण्ढनान् (ḍhuṇḍhanān)
instrumental ढुण्ढनेन (ḍhuṇḍhanena) ढुण्ढनाभ्याम् (ḍhuṇḍhanābhyām) ढुण्ढनैः (ḍhuṇḍhanaiḥ)
ढुण्ढनेभिः¹ (ḍhuṇḍhanebhiḥ¹)
dative ढुण्ढनाय (ḍhuṇḍhanāya) ढुण्ढनाभ्याम् (ḍhuṇḍhanābhyām) ढुण्ढनेभ्यः (ḍhuṇḍhanebhyaḥ)
ablative ढुण्ढनात् (ḍhuṇḍhanāt) ढुण्ढनाभ्याम् (ḍhuṇḍhanābhyām) ढुण्ढनेभ्यः (ḍhuṇḍhanebhyaḥ)
genitive ढुण्ढनस्य (ḍhuṇḍhanasya) ढुण्ढनयोः (ḍhuṇḍhanayoḥ) ढुण्ढनानाम् (ḍhuṇḍhanānām)
locative ढुण्ढने (ḍhuṇḍhane) ढुण्ढनयोः (ḍhuṇḍhanayoḥ) ढुण्ढनेषु (ḍhuṇḍhaneṣu)
vocative ढुण्ढन (ḍhuṇḍhana) ढुण्ढनौ (ḍhuṇḍhanau)
ढुण्ढना¹ (ḍhuṇḍhanā¹)
ढुण्ढनाः (ḍhuṇḍhanāḥ)
ढुण्ढनासः¹ (ḍhuṇḍhanāsaḥ¹)
  • ¹Vedic

Descendants

References