ढौकित

Sanskrit

Alternative forms

Etymology

From the root ढौक् (ḍhauk) +‎ -इत (-ita).

Pronunciation

Participle

ढौकित • (ḍhaukita) past passive participle (root ढौक्)

  1. brought near

Declension

Masculine a-stem declension of ढौकित
singular dual plural
nominative ढौकितः (ḍhaukitaḥ) ढौकितौ (ḍhaukitau)
ढौकिता¹ (ḍhaukitā¹)
ढौकिताः (ḍhaukitāḥ)
ढौकितासः¹ (ḍhaukitāsaḥ¹)
accusative ढौकितम् (ḍhaukitam) ढौकितौ (ḍhaukitau)
ढौकिता¹ (ḍhaukitā¹)
ढौकितान् (ḍhaukitān)
instrumental ढौकितेन (ḍhaukitena) ढौकिताभ्याम् (ḍhaukitābhyām) ढौकितैः (ḍhaukitaiḥ)
ढौकितेभिः¹ (ḍhaukitebhiḥ¹)
dative ढौकिताय (ḍhaukitāya) ढौकिताभ्याम् (ḍhaukitābhyām) ढौकितेभ्यः (ḍhaukitebhyaḥ)
ablative ढौकितात् (ḍhaukitāt) ढौकिताभ्याम् (ḍhaukitābhyām) ढौकितेभ्यः (ḍhaukitebhyaḥ)
genitive ढौकितस्य (ḍhaukitasya) ढौकितयोः (ḍhaukitayoḥ) ढौकितानाम् (ḍhaukitānām)
locative ढौकिते (ḍhaukite) ढौकितयोः (ḍhaukitayoḥ) ढौकितेषु (ḍhaukiteṣu)
vocative ढौकित (ḍhaukita) ढौकितौ (ḍhaukitau)
ढौकिता¹ (ḍhaukitā¹)
ढौकिताः (ḍhaukitāḥ)
ढौकितासः¹ (ḍhaukitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of धौकिता
singular dual plural
nominative धौकिता (dhaukitā) धौकिते (dhaukite) धौकिताः (dhaukitāḥ)
accusative धौकिताम् (dhaukitām) धौकिते (dhaukite) धौकिताः (dhaukitāḥ)
instrumental धौकितया (dhaukitayā)
धौकिता¹ (dhaukitā¹)
धौकिताभ्याम् (dhaukitābhyām) धौकिताभिः (dhaukitābhiḥ)
dative धौकितायै (dhaukitāyai) धौकिताभ्याम् (dhaukitābhyām) धौकिताभ्यः (dhaukitābhyaḥ)
ablative धौकितायाः (dhaukitāyāḥ)
धौकितायै² (dhaukitāyai²)
धौकिताभ्याम् (dhaukitābhyām) धौकिताभ्यः (dhaukitābhyaḥ)
genitive धौकितायाः (dhaukitāyāḥ)
धौकितायै² (dhaukitāyai²)
धौकितयोः (dhaukitayoḥ) धौकितानाम् (dhaukitānām)
locative धौकितायाम् (dhaukitāyām) धौकितयोः (dhaukitayoḥ) धौकितासु (dhaukitāsu)
vocative धौकिते (dhaukite) धौकिते (dhaukite) धौकिताः (dhaukitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ढौकित
singular dual plural
nominative ढौकितम् (ḍhaukitam) ढौकिते (ḍhaukite) ढौकितानि (ḍhaukitāni)
ढौकिता¹ (ḍhaukitā¹)
accusative ढौकितम् (ḍhaukitam) ढौकिते (ḍhaukite) ढौकितानि (ḍhaukitāni)
ढौकिता¹ (ḍhaukitā¹)
instrumental ढौकितेन (ḍhaukitena) ढौकिताभ्याम् (ḍhaukitābhyām) ढौकितैः (ḍhaukitaiḥ)
ढौकितेभिः¹ (ḍhaukitebhiḥ¹)
dative ढौकिताय (ḍhaukitāya) ढौकिताभ्याम् (ḍhaukitābhyām) ढौकितेभ्यः (ḍhaukitebhyaḥ)
ablative ढौकितात् (ḍhaukitāt) ढौकिताभ्याम् (ḍhaukitābhyām) ढौकितेभ्यः (ḍhaukitebhyaḥ)
genitive ढौकितस्य (ḍhaukitasya) ढौकितयोः (ḍhaukitayoḥ) ढौकितानाम् (ḍhaukitānām)
locative ढौकिते (ḍhaukite) ढौकितयोः (ḍhaukitayoḥ) ढौकितेषु (ḍhaukiteṣu)
vocative ढौकित (ḍhaukita) ढौकिते (ḍhaukite) ढौकितानि (ḍhaukitāni)
ढौकिता¹ (ḍhaukitā¹)
  • ¹Vedic