तटाक

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Noun

तटाक • (taṭāka) stemn or m

  1. a pool

Declension

Masculine a-stem declension of तटाक
singular dual plural
nominative तटाकः (taṭākaḥ) तटाकौ (taṭākau) तटाकाः (taṭākāḥ)
accusative तटाकम् (taṭākam) तटाकौ (taṭākau) तटाकान् (taṭākān)
instrumental तटाकेन (taṭākena) तटाकाभ्याम् (taṭākābhyām) तटाकैः (taṭākaiḥ)
dative तटाकाय (taṭākāya) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
ablative तटाकात् (taṭākāt) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
genitive तटाकस्य (taṭākasya) तटाकयोः (taṭākayoḥ) तटाकानाम् (taṭākānām)
locative तटाके (taṭāke) तटाकयोः (taṭākayoḥ) तटाकेषु (taṭākeṣu)
vocative तटाक (taṭāka) तटाकौ (taṭākau) तटाकाः (taṭākāḥ)
Neuter a-stem declension of तटाक
singular dual plural
nominative तटाकम् (taṭākam) तटाके (taṭāke) तटाकानि (taṭākāni)
accusative तटाकम् (taṭākam) तटाके (taṭāke) तटाकानि (taṭākāni)
instrumental तटाकेन (taṭākena) तटाकाभ्याम् (taṭākābhyām) तटाकैः (taṭākaiḥ)
dative तटाकाय (taṭākāya) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
ablative तटाकात् (taṭākāt) तटाकाभ्याम् (taṭākābhyām) तटाकेभ्यः (taṭākebhyaḥ)
genitive तटाकस्य (taṭākasya) तटाकयोः (taṭākayoḥ) तटाकानाम् (taṭākānām)
locative तटाके (taṭāke) तटाकयोः (taṭākayoḥ) तटाकेषु (taṭākeṣu)
vocative तटाक (taṭāka) तटाके (taṭāke) तटाकानि (taṭākāni)

Descendants

  • Malayalam: തടാകം (taṭākaṁ)
  • Telugu: తటాకము (taṭākamu)

References