तत

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-European *tn̥tós (stretched, extended), from *ten- (to stretch, extend). Cognate with Ancient Greek τᾰτός (tătós), Latin tentus.

Pronunciation

Adjective

तत • (tatá) stem

  1. extended, stretched
  2. spread, diffused, expanded
Declension
Masculine a-stem declension of तत
singular dual plural
nominative ततः (tatáḥ) ततौ (tataú)
तता¹ (tatā́¹)
तताः (tatā́ḥ)
ततासः¹ (tatā́saḥ¹)
accusative ततम् (tatám) ततौ (tataú)
तता¹ (tatā́¹)
ततान् (tatā́n)
instrumental ततेन (taténa) तताभ्याम् (tatā́bhyām) ततैः (tataíḥ)
ततेभिः¹ (tatébhiḥ¹)
dative तताय (tatā́ya) तताभ्याम् (tatā́bhyām) ततेभ्यः (tatébhyaḥ)
ablative ततात् (tatā́t) तताभ्याम् (tatā́bhyām) ततेभ्यः (tatébhyaḥ)
genitive ततस्य (tatásya) ततयोः (tatáyoḥ) ततानाम् (tatā́nām)
locative तते (taté) ततयोः (tatáyoḥ) ततेषु (tatéṣu)
vocative तत (táta) ततौ (tátau)
तता¹ (tátā¹)
तताः (tátāḥ)
ततासः¹ (tátāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तता
singular dual plural
nominative तता (tatā́) तते (taté) तताः (tatā́ḥ)
accusative तताम् (tatā́m) तते (taté) तताः (tatā́ḥ)
instrumental ततया (tatáyā)
तता¹ (tatā́¹)
तताभ्याम् (tatā́bhyām) तताभिः (tatā́bhiḥ)
dative ततायै (tatā́yai) तताभ्याम् (tatā́bhyām) तताभ्यः (tatā́bhyaḥ)
ablative ततायाः (tatā́yāḥ)
ततायै² (tatā́yai²)
तताभ्याम् (tatā́bhyām) तताभ्यः (tatā́bhyaḥ)
genitive ततायाः (tatā́yāḥ)
ततायै² (tatā́yai²)
ततयोः (tatáyoḥ) ततानाम् (tatā́nām)
locative ततायाम् (tatā́yām) ततयोः (tatáyoḥ) ततासु (tatā́su)
vocative तते (táte) तते (táte) तताः (tátāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तत
singular dual plural
nominative ततम् (tatám) तते (taté) ततानि (tatā́ni)
तता¹ (tatā́¹)
accusative ततम् (tatám) तते (taté) ततानि (tatā́ni)
तता¹ (tatā́¹)
instrumental ततेन (taténa) तताभ्याम् (tatā́bhyām) ततैः (tataíḥ)
ततेभिः¹ (tatébhiḥ¹)
dative तताय (tatā́ya) तताभ्याम् (tatā́bhyām) ततेभ्यः (tatébhyaḥ)
ablative ततात् (tatā́t) तताभ्याम् (tatā́bhyām) ततेभ्यः (tatébhyaḥ)
genitive ततस्य (tatásya) ततयोः (tatáyoḥ) ततानाम् (tatā́nām)
locative तते (taté) ततयोः (tatáyoḥ) ततेषु (tatéṣu)
vocative तत (táta) तते (táte) ततानि (tátāni)
तता¹ (tátā¹)
  • ¹Vedic
Descendants
  • Maharastri Prakrit: 𑀢𑀬 (taya)

Etymology 2

From Proto-Indo-European *tata-, imitative of baby talk. Compare Latin tata, Ancient Greek τατᾶ (tatâ).

Noun

तत • (tatá) stemm

  1. (Vedic) a father
    Synonyms: पितृ (pitṛ́), जनक (janaká)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.112.3:
      कारुरहं ततो भिषगुपलप्रक्षिणी नना।
      नानाधियोवसूयवो अनु घा इव तस्थिमेन्द्रायेन्दो परि स्रव॥
      kārurahaṃ tato bhiṣagupalaprakṣiṇī nanā.
      nānādhiyovasūyavo anu ghā iva tasthimendrāyendo pari srava.
      I am a poet, my father is a physician and my mother lays corn upon the stones.
      Striving for wealth, with varied plans, we follow our desires like kine. Flow, Indu, flow for Indra's sake.
Declension
Masculine a-stem declension of तत
singular dual plural
nominative ततः (tatáḥ) ततौ (tataú)
तता¹ (tatā́¹)
तताः (tatā́ḥ)
ततासः¹ (tatā́saḥ¹)
accusative ततम् (tatám) ततौ (tataú)
तता¹ (tatā́¹)
ततान् (tatā́n)
instrumental ततेन (taténa) तताभ्याम् (tatā́bhyām) ततैः (tataíḥ)
ततेभिः¹ (tatébhiḥ¹)
dative तताय (tatā́ya) तताभ्याम् (tatā́bhyām) ततेभ्यः (tatébhyaḥ)
ablative ततात् (tatā́t) तताभ्याम् (tatā́bhyām) ततेभ्यः (tatébhyaḥ)
genitive ततस्य (tatásya) ततयोः (tatáyoḥ) ततानाम् (tatā́nām)
locative तते (taté) ततयोः (tatáyoḥ) ततेषु (tatéṣu)
vocative तत (táta) ततौ (tátau)
तता¹ (tátā¹)
तताः (tátāḥ)
ततासः¹ (tátāsaḥ¹)
  • ¹Vedic
Derived terms
  • ततामह (tatāmaha)

References