तन्ति

Sanskrit

Alternative scripts

Etymology

    From the root तन् (tan, to stretch, elongate), from Proto-Indo-European *ten-.

    Pronunciation

    Noun

    तन्ति • (tantí) stemf

    1. a string, cord, wire
      • c. 1500 BCE – 1000 BCE, Ṛgveda 6.24.4:
        शची॑वतस् ते पुरुशाक॒ शाका॒ गवा॑म् इव स्रु॒तयः॑ सं॒चर॑णीः ।
        व॒त्सानां॒ न त॒न्तय॑स् त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥
        śácīvatas te puruśāka śā́kā gávām iva srutáyaḥ saṃcáraṇīḥ.
        vatsā́nāṃ ná tantáyas ta indra dā́manvanto adāmā́naḥ sudāman.
        Your powers, O mighty one, endowed with vigour, are like the paths of cattle.
        Like the cords of calves, your powers are bestowing without binding, O bountiful Indra.

    Declension

    Feminine i-stem declension of तन्ति
    singular dual plural
    nominative तन्तिः (tantíḥ) तन्ती (tantī́) तन्तयः (tantáyaḥ)
    accusative तन्तिम् (tantím) तन्ती (tantī́) तन्तीः (tantī́ḥ)
    instrumental तन्त्या (tantyā́)
    तन्ती¹ (tantī́¹)
    तन्तिभ्याम् (tantíbhyām) तन्तिभिः (tantíbhiḥ)
    dative तन्तये (tantáye)
    तन्त्यै² (tantyaí²)
    तन्ती¹ (tantī́¹)
    तन्तिभ्याम् (tantíbhyām) तन्तिभ्यः (tantíbhyaḥ)
    ablative तन्तेः (tantéḥ)
    तन्त्याः² (tantyā́ḥ²)
    तन्त्यै³ (tantyaí³)
    तन्तिभ्याम् (tantíbhyām) तन्तिभ्यः (tantíbhyaḥ)
    genitive तन्तेः (tantéḥ)
    तन्त्याः² (tantyā́ḥ²)
    तन्त्यै³ (tantyaí³)
    तन्त्योः (tantyóḥ) तन्तीनाम् (tantīnā́m)
    locative तन्तौ (tantaú)
    तन्त्याम्² (tantyā́m²)
    तन्ता¹ (tantā́¹)
    तन्त्योः (tantyóḥ) तन्तिषु (tantíṣu)
    vocative तन्ते (tánte) तन्ती (tántī) तन्तयः (tántayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Descendants

    • Pali: tanti
    • Prakrit: 𑀢𑀁𑀢𑀻 (taṃtī)
      • Central Indo-Aryan:
      • Eastern Indo-Aryan:
        • Bengali-Assamese:
          • Old Bengali: তান্তী (tāntī)
        • Bihari:
          • Bhojpuri: ताँत (tā̃t, gut), ताँति (tā̃ti, string)
          • Maithili: ताँती (tā̃tī, strip of leather)
        • Odia: ତନ୍ତ (tanta)
      • Northern Indo-Aryan:
        • Central Pahari:
        • Eastern Pahari:
        • Western Pahari:
          • Bhalesi Bhadrawahi: तंति (tanti, string of ginning machine)
          • Kothgarhi: तांद (tānd, thread)
      • Northwestern Indo-Aryan:
        • Punjabi: ਤੰਦ (tand, catgut), ਤੰਦੀ (tandī), ਤਾਂਤ (tānt)
        • Saraiki: [script needed] (tandī, strip of buffalo hide)
      • Southern Indo-Aryan:
        • Marathi: तांत (tānta)
        • Sinhalese: තත (tata)
      • Western Indo-Aryan:
        • Gujarati: તાઁતિ (tām̐ti)
    • Kannada: ತಂತಿ (tanti)
    • Khmer: តន្តី (dɑntəy)
    • Tamil: தந்தி (tanti)

    References