तमिस्रा

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *támHsraH (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark).

    Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्र (támisra).

    Pronunciation

    Noun

    तमिस्रा • (támisrā) stemf

    1. a dark night
      • c. 1500 BCE – 1000 BCE, Ṛgveda 2.27.14:
        अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः ।
        उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः
        adite mitra varuṇota mṛḷa yad vo vayaṃ cakṛmā kac cid āgaḥ.
        urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ.
        Aditi, Mitra, Varuṇa, forgive us however we have erred and sinned against you.
        May I obtain the broad light free from peril: O Indra, let not the long, dark nights harm us.

    Declension

    Feminine ā-stem declension of तमिस्रा
    singular dual plural
    nominative तमिस्रा (támisrā) तमिस्रे (támisre) तमिस्राः (támisrāḥ)
    accusative तमिस्राम् (támisrām) तमिस्रे (támisre) तमिस्राः (támisrāḥ)
    instrumental तमिस्रया (támisrayā)
    तमिस्रा¹ (támisrā¹)
    तमिस्राभ्याम् (támisrābhyām) तमिस्राभिः (támisrābhiḥ)
    dative तमिस्रायै (támisrāyai) तमिस्राभ्याम् (támisrābhyām) तमिस्राभ्यः (támisrābhyaḥ)
    ablative तमिस्रायाः (támisrāyāḥ)
    तमिस्रायै² (támisrāyai²)
    तमिस्राभ्याम् (támisrābhyām) तमिस्राभ्यः (támisrābhyaḥ)
    genitive तमिस्रायाः (támisrāyāḥ)
    तमिस्रायै² (támisrāyai²)
    तमिस्रयोः (támisrayoḥ) तमिस्राणाम् (támisrāṇām)
    locative तमिस्रायाम् (támisrāyām) तमिस्रयोः (támisrayoḥ) तमिस्रासु (támisrāsu)
    vocative तमिस्रे (támisre) तमिस्रे (támisre) तमिस्राः (támisrāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    References