तलित

Sanskrit

Alternative scripts

Etymology

From the root तल् (tal) +‎ -इत (-ita).

Pronunciation

Adjective

तलित • (talita) stem

  1. fixed, placed
  2. fried (especially meat)

Declension

Masculine a-stem declension of तलित
singular dual plural
nominative तलितः (talitaḥ) तलितौ (talitau)
तलिता¹ (talitā¹)
तलिताः (talitāḥ)
तलितासः¹ (talitāsaḥ¹)
accusative तलितम् (talitam) तलितौ (talitau)
तलिता¹ (talitā¹)
तलितान् (talitān)
instrumental तलितेन (talitena) तलिताभ्याम् (talitābhyām) तलितैः (talitaiḥ)
तलितेभिः¹ (talitebhiḥ¹)
dative तलिताय (talitāya) तलिताभ्याम् (talitābhyām) तलितेभ्यः (talitebhyaḥ)
ablative तलितात् (talitāt) तलिताभ्याम् (talitābhyām) तलितेभ्यः (talitebhyaḥ)
genitive तलितस्य (talitasya) तलितयोः (talitayoḥ) तलितानाम् (talitānām)
locative तलिते (talite) तलितयोः (talitayoḥ) तलितेषु (taliteṣu)
vocative तलित (talita) तलितौ (talitau)
तलिता¹ (talitā¹)
तलिताः (talitāḥ)
तलितासः¹ (talitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तलिता
singular dual plural
nominative तलिता (talitā) तलिते (talite) तलिताः (talitāḥ)
accusative तलिताम् (talitām) तलिते (talite) तलिताः (talitāḥ)
instrumental तलितया (talitayā)
तलिता¹ (talitā¹)
तलिताभ्याम् (talitābhyām) तलिताभिः (talitābhiḥ)
dative तलितायै (talitāyai) तलिताभ्याम् (talitābhyām) तलिताभ्यः (talitābhyaḥ)
ablative तलितायाः (talitāyāḥ)
तलितायै² (talitāyai²)
तलिताभ्याम् (talitābhyām) तलिताभ्यः (talitābhyaḥ)
genitive तलितायाः (talitāyāḥ)
तलितायै² (talitāyai²)
तलितयोः (talitayoḥ) तलितानाम् (talitānām)
locative तलितायाम् (talitāyām) तलितयोः (talitayoḥ) तलितासु (talitāsu)
vocative तलिते (talite) तलिते (talite) तलिताः (talitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तलित
singular dual plural
nominative तलितम् (talitam) तलिते (talite) तलितानि (talitāni)
तलिता¹ (talitā¹)
accusative तलितम् (talitam) तलिते (talite) तलितानि (talitāni)
तलिता¹ (talitā¹)
instrumental तलितेन (talitena) तलिताभ्याम् (talitābhyām) तलितैः (talitaiḥ)
तलितेभिः¹ (talitebhiḥ¹)
dative तलिताय (talitāya) तलिताभ्याम् (talitābhyām) तलितेभ्यः (talitebhyaḥ)
ablative तलितात् (talitāt) तलिताभ्याम् (talitābhyām) तलितेभ्यः (talitebhyaḥ)
genitive तलितस्य (talitasya) तलितयोः (talitayoḥ) तलितानाम् (talitānām)
locative तलिते (talite) तलितयोः (talitayoḥ) तलितेषु (taliteṣu)
vocative तलित (talita) तलिते (talite) तलितानि (talitāni)
तलिता¹ (talitā¹)
  • ¹Vedic

References