तवस्

Sanskrit

Etymology

From Proto-Indo-Aryan *tawHā́s, from Proto-Indo-Iranian *tawHā́s, from Proto-Indo-European *towh₂-ṓs ~ towh₂-és-, from *tewh₂- (to swell, be strong).

Pronunciation

Adjective

तवस् • (tavás) (Vedic)

  1. strong, energetic, courageous, forceful

Declension

Masculine as-stem declension of तवस्
singular dual plural
nominative तवाः (tavā́ḥ) तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
accusative तवसम् (tavásam)
तवाम्¹ (tavā́m¹)
तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
vocative तवः (távaḥ) तवसौ (távasau)
तवसा¹ (távasā¹)
तवसः (távasaḥ)
तवाः¹ (távāḥ¹)
  • ¹Vedic
Feminine as-stem declension of तवस्
singular dual plural
nominative तवाः (tavā́ḥ) तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
accusative तवसम् (tavásam)
तवाम्¹ (tavā́m¹)
तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
vocative तवः (távaḥ) तवसौ (távasau)
तवसा¹ (távasā¹)
तवसः (távasaḥ)
तवाः¹ (távāḥ¹)
  • ¹Vedic
Neuter as-stem declension of तवस्
singular dual plural
nominative तवः (taváḥ) तवसी (tavásī) तवांसि (tavā́ṃsi)
accusative तवः (taváḥ) तवसी (tavásī) तवांसि (tavā́ṃsi)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
vocative तवः (távaḥ) तवसी (távasī) तवांसि (távāṃsi)

Noun

तवस् • (tavás) stemm (Vedic)

  1. power, strength, courage, force

Declension

Masculine as-stem declension of तवस्
singular dual plural
nominative तवाः (tavā́ḥ) तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
accusative तवसम् (tavásam)
तवाम्¹ (tavā́m¹)
तवसौ (tavásau)
तवसा¹ (tavásā¹)
तवसः (tavásaḥ)
तवाः¹ (tavā́ḥ¹)
instrumental तवसा (tavásā) तवोभ्याम् (tavóbhyām) तवोभिः (tavóbhiḥ)
dative तवसे (taváse) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
ablative तवसः (tavásaḥ) तवोभ्याम् (tavóbhyām) तवोभ्यः (tavóbhyaḥ)
genitive तवसः (tavásaḥ) तवसोः (tavásoḥ) तवसाम् (tavásām)
locative तवसि (tavási) तवसोः (tavásoḥ) तवःसु (taváḥsu)
vocative तवः (távaḥ) तवसौ (távasau)
तवसा¹ (távasā¹)
तवसः (távasaḥ)
तवाः¹ (távāḥ¹)
  • ¹Vedic