तानयति
Sanskrit
Etymology
From the root तन् (tan) + -अयति (-ayati). Inherited from Proto-Indo-Aryan *tānáyati, from Proto-Indo-Iranian *tānáyati, from Proto-Indo-European *tonéyeti.
Pronunciation
- (Vedic) IPA(key): /tɑː.nɐ.jɐ.ti/
- (Classical Sanskrit) IPA(key): /t̪ɑː.n̪ɐ.jɐ.t̪i/
Verb
तानयति • (tānayati) third-singular indicative (class 10, type P, causative, root तन्)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
| Nonfinite Forms: तानयितुम् (tānáyitum) | |||
|---|---|---|---|
| Undeclinable | |||
| Infinitive | तानयितुम् tānáyitum | ||
| Gerund | तानयित्वा tānayitvā́ | ||
| Participles | |||
| Masculine/Neuter Gerundive | तानयितव्य / ताननीय tānayitavyà / tānanī́ya | ||
| Feminine Gerundive | तानयितव्या / ताननीया tānayitavyā̀ / tānanī́yā | ||
| Masculine/Neuter Past Passive Participle | तानित tānitá | ||
| Feminine Past Passive Participle | तानिता tānitā́ | ||
| Masculine/Neuter Past Active Participle | तानितवत् tānitávat | ||
| Feminine Past Active Participle | तानितवती tānitávatī | ||
| Present: तानयति (tānáyati), तानयते (tānáyate) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | तानयति tānáyati |
तानयतः tānáyataḥ |
तानयन्ति tānáyanti |
तानयते tānáyate |
तानयेते tānáyete |
तानयन्ते tānáyante | |
| Second | तानयसि tānáyasi |
तानयथः tānáyathaḥ |
तानयथ tānáyatha |
तानयसे tānáyase |
तानयेथे tānáyethe |
तानयध्वे tānáyadhve | |
| First | तानयामि tānáyāmi |
तानयावः tānáyāvaḥ |
तानयामः / तानयामसि¹ tānáyāmaḥ / tānáyāmasi¹ |
तानये tānáye |
तानयावहे tānáyāvahe |
तानयामहे tānáyāmahe | |
| Imperative | |||||||
| Third | तानयतु tānáyatu |
तानयताम् tānáyatām |
तानयन्तु tānáyantu |
तानयताम् tānáyatām |
तानयेताम् tānáyetām |
तानयन्ताम् tānáyantām | |
| Second | तानय tānáya |
तानयतम् tānáyatam |
तानयत tānáyata |
तानयस्व tānáyasva |
तानयेथाम् tānáyethām |
तानयध्वम् tānáyadhvam | |
| First | तानयानि tānáyāni |
तानयाव tānáyāva |
तानयाम tānáyāma |
तानयै tānáyai |
तानयावहै tānáyāvahai |
तानयामहै tānáyāmahai | |
| Optative/Potential | |||||||
| Third | तानयेत् tānáyet |
तानयेताम् tānáyetām |
तानयेयुः tānáyeyuḥ |
तानयेत tānáyeta |
तानयेयाताम् tānáyeyātām |
तानयेरन् tānáyeran | |
| Second | तानयेः tānáyeḥ |
तानयेतम् tānáyetam |
तानयेत tānáyeta |
तानयेथाः tānáyethāḥ |
तानयेयाथाम् tānáyeyāthām |
तानयेध्वम् tānáyedhvam | |
| First | तानयेयम् tānáyeyam |
तानयेव tānáyeva |
तानयेम tānáyema |
तानयेय tānáyeya |
तानयेवहि tānáyevahi |
तानयेमहि tānáyemahi | |
| Subjunctive | |||||||
| Third | तानयात् / तानयाति tānáyāt / tānáyāti |
तानयातः tānáyātaḥ |
तानयान् tānáyān |
तानयाते / तानयातै tānáyāte / tānáyātai |
तानयैते tānáyaite |
तानयन्त / तानयान्तै tānáyanta / tānáyāntai | |
| Second | तानयाः / तानयासि tānáyāḥ / tānáyāsi |
तानयाथः tānáyāthaḥ |
तानयाथ tānáyātha |
तानयासे / तानयासै tānáyāse / tānáyāsai |
तानयैथे tānáyaithe |
तानयाध्वै tānáyādhvai | |
| First | तानयानि tānáyāni |
तानयाव tānáyāva |
तानयाम tānáyāma |
तानयै tānáyai |
तानयावहै tānáyāvahai |
तानयामहै tānáyāmahai | |
| Participles | |||||||
| तानयत् tānáyat |
तानयमान / तानयान² tānáyamāna / tānayāna² | ||||||
| Notes |
| ||||||
| Imperfect: अतानयत् (átānayat), अतानयत (átānayata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अतानयत् átānayat |
अतानयताम् átānayatām |
अतानयन् átānayan |
अतानयत átānayata |
अतानयेताम् átānayetām |
अतानयन्त átānayanta |
| Second | अतानयः átānayaḥ |
अतानयतम् átānayatam |
अतानयत átānayata |
अतानयथाः átānayathāḥ |
अतानयेथाम् átānayethām |
अतानयध्वम् átānayadhvam |
| First | अतानयम् átānayam |
अतानयाव átānayāva |
अतानयाम átānayāma |
अतानये átānaye |
अतानयावहि átānayāvahi |
अतानयामहि átānayāmahi |
| Future: तानयिष्यति (tānayiṣyáti), तानयिष्यते (tānayiṣyáte) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | तानयिष्यति tānayiṣyáti |
तानयिष्यतः tānayiṣyátaḥ |
तानयिष्यन्ति tānayiṣyánti |
तानयिष्यते tānayiṣyáte |
तानयिष्येते tānayiṣyéte |
तानयिष्यन्ते tānayiṣyánte | |
| Second | तानयिष्यसि tānayiṣyási |
तानयिष्यथः tānayiṣyáthaḥ |
तानयिष्यथ tānayiṣyátha |
तानयिष्यसे tānayiṣyáse |
तानयिष्येथे tānayiṣyéthe |
तानयिष्यध्वे tānayiṣyádhve | |
| First | तानयिष्यामि tānayiṣyā́mi |
तानयिष्यावः tānayiṣyā́vaḥ |
तानयिष्यामः / तानयिष्यामसि¹ tānayiṣyā́maḥ / tānayiṣyā́masi¹ |
तानयिष्ये tānayiṣyé |
तानयिष्यावहे tānayiṣyā́vahe |
तानयिष्यामहे tānayiṣyā́mahe | |
| Participles | |||||||
| तानयिष्यत् tānayiṣyát |
तानयिष्यमाण tānayiṣyámāṇa | ||||||
| Notes |
| ||||||
| Conditional: अतानयिष्यत् (átānayiṣyat), अतानयिष्यत (átānayiṣyata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अतानयिष्यत् átānayiṣyat |
अतानयिष्यताम् átānayiṣyatām |
अतानयिष्यन् átānayiṣyan |
अतानयिष्यत átānayiṣyata |
अतानयिष्येताम् átānayiṣyetām |
अतानयिष्यन्त átānayiṣyanta |
| Second | अतानयिष्यः átānayiṣyaḥ |
अतानयिष्यतम् átānayiṣyatam |
अतानयिष्यत átānayiṣyata |
अतानयिष्यथाः átānayiṣyathāḥ |
अतानयिष्येथाम् átānayiṣyethām |
अतानयिष्यध्वम् átānayiṣyadhvam |
| First | अतानयिष्यम् átānayiṣyam |
अतानयिष्याव átānayiṣyāva |
अतानयिष्याम átānayiṣyāma |
अतानयिष्ये átānayiṣye |
अतानयिष्यावहि átānayiṣyāvahi |
अतानयिष्यामहि átānayiṣyāmahi |
| Benedictive/Precative: तान्यात् (tānyā́t) or तान्याः (tānyā́ḥ), तानयिषीष्ट (tānayiṣīṣṭá) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Optative/Potential | |||||||
| Third | तान्यात् / तान्याः¹ tānyā́t / tānyā́ḥ¹ |
तान्यास्ताम् tānyā́stām |
तान्यासुः tānyā́suḥ |
तानयिषीष्ट tānayiṣīṣṭá |
तानयिषीयास्ताम्² tānayiṣīyā́stām² |
तानयिषीरन् tānayiṣīrán | |
| Second | तान्याः tānyā́ḥ |
तान्यास्तम् tānyā́stam |
तान्यास्त tānyā́sta |
तानयिषीष्ठाः tānayiṣīṣṭhā́ḥ |
तानयिषीयास्थाम्² tānayiṣīyā́sthām² |
तानयिषीढ्वम् tānayiṣīḍhvám | |
| First | तान्यासम् tānyā́sam |
तान्यास्व tānyā́sva |
तान्यास्म tānyā́sma |
तानयिषीय tānayiṣīyá |
तानयिषीवहि tānayiṣīváhi |
तानयिषीमहि tānayiṣīmáhi | |
| Notes |
| ||||||
| Perfect: तानयामास (tānayā́mā́sa) or तानयांचकार (tānayā́ṃcakā́ra), तानयांचक्रे (tānayā́ṃcakré) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | तानयामास / तानयांचकार tānayā́mā́sa / tānayā́ṃcakā́ra |
तानयामासतुः / तानयांचक्रतुः tānayā́māsátuḥ / tānayā́ṃcakrátuḥ |
तानयामासुः / तानयांचक्रुः tānayā́māsúḥ / tānayā́ṃcakrúḥ |
तानयांचक्रे tānayā́ṃcakré |
तानयांचक्राते tānayā́ṃcakrā́te |
तानयांचक्रिरे tānayā́ṃcakriré |
| Second | तानयामासिथ / तानयांचकर्थ tānayā́mā́sitha / tānayā́ṃcakártha |
तानयामासथुः / तानयांचक्रथुः tānayā́māsáthuḥ / tānayā́ṃcakráthuḥ |
तानयामास / तानयांचक्र tānayā́māsá / tānayā́ṃcakrá |
तानयांचकृषे tānayā́ṃcakṛṣé |
तानयांचक्राथे tānayā́ṃcakrā́the |
तानयांचकृध्वे tānayā́ṃcakṛdhvé |
| First | तानयामास / तानयांचकर tānayā́mā́sa / tānayā́ṃcakára |
तानयामासिव / तानयांचकृव tānayā́māsivá / tānayā́ṃcakṛvá |
तानयामासिम / तानयांचकृम tānayā́māsimá / tānayā́ṃcakṛmá |
तानयांचक्रे tānayā́ṃcakré |
तानयांचकृवहे tānayā́ṃcakṛváhe |
तानयांचकृमहे tānayā́ṃcakṛmáhe |
| Participles | ||||||
| तानयामासिवांस् / तानयांचकृवांस् tānayā́māsivā́ṃs / tānayā́ṃcakṛvā́ṃs |
तानयांचक्राण tānayā́ṃcakrāṇá | |||||
Descendants
- Prakrit: 𑀢𑀸𑀦𑀺𑀅 (tānia, “stretched”, past passive participle), 𑀢𑀸𑀡𑁂𑀇 (tāṇei)
- → Malay: tenaga (“energy”)
References
- Turner, Ralph Lilley (1969–1985) “tānáyati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press