ताम्बूल

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

ताम्बूल • (tāmbūla) stemn

  1. betel leaf, paan
    • Brahmavaivarta Purāṇa 4.28.69:
      दत्तं चर्वितताम्बूलं राधायै प्रभुणा मुदा ।
      चखाद भक्त्या सा तूर्णं प्रहस्य मदनातुरा ॥
      dattaṃ carvitatāmbūlaṃ rādhāyai prabhuṇā mudā.
      cakhāda bhaktyā sā tūrṇaṃ prahasya madanāturā.
      The Lord happily gave a chewed betel leaf to Rādhā, and she, love-sick, quickly ate it up with fondness, with a smile.

Declension

Neuter a-stem declension of ताम्बूल
singular dual plural
nominative ताम्बूलम् (tāmbūlam) ताम्बूले (tāmbūle) ताम्बूलानि (tāmbūlāni)
ताम्बूला¹ (tāmbūlā¹)
accusative ताम्बूलम् (tāmbūlam) ताम्बूले (tāmbūle) ताम्बूलानि (tāmbūlāni)
ताम्बूला¹ (tāmbūlā¹)
instrumental ताम्बूलेन (tāmbūlena) ताम्बूलाभ्याम् (tāmbūlābhyām) ताम्बूलैः (tāmbūlaiḥ)
ताम्बूलेभिः¹ (tāmbūlebhiḥ¹)
dative ताम्बूलाय (tāmbūlāya) ताम्बूलाभ्याम् (tāmbūlābhyām) ताम्बूलेभ्यः (tāmbūlebhyaḥ)
ablative ताम्बूलात् (tāmbūlāt) ताम्बूलाभ्याम् (tāmbūlābhyām) ताम्बूलेभ्यः (tāmbūlebhyaḥ)
genitive ताम्बूलस्य (tāmbūlasya) ताम्बूलयोः (tāmbūlayoḥ) ताम्बूलानाम् (tāmbūlānām)
locative ताम्बूले (tāmbūle) ताम्बूलयोः (tāmbūlayoḥ) ताम्बूलेषु (tāmbūleṣu)
vocative ताम्बूल (tāmbūla) ताम्बूले (tāmbūle) ताम्बूलानि (tāmbūlāni)
ताम्बूला¹ (tāmbūlā¹)
  • ¹Vedic

Derived terms

Descendants

  • Pali: tambūla
  • Tamil: தாம்பூலம் (tāmpūlam)
  • Telugu: తాంబూలము (tāmbūlamu)

References