तार्क्ष्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of तृक्ष (tṛ́kṣa, Kashyapa) with a -य (-ya) extension.

Pronunciation

Proper noun

तार्क्ष्य • (tā́rkṣya) stemm

  1. an epithet of Garuda
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.89.6:
      स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।
      स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
      svastí na índro vṛddháśravāḥ svastí naḥ pūṣā́ viśvávedāḥ.
      svastí nastā́rkṣyo áriṣṭanemiḥ svastí no bṛ́haspátirdadhātu.
      May Indra, who listens to much praise, guard our welfare; may Pūṣā, who knows all things, guard our welfare; may Tārkṣya, with unblemished weapons, guard our welfare.

Declension

Masculine a-stem declension of तार्क्ष्य
singular
nominative तार्क्ष्यः (tā́rkṣyaḥ)
accusative तार्क्ष्यम् (tā́rkṣyam)
instrumental तार्क्ष्येण (tā́rkṣyeṇa)
dative तार्क्ष्याय (tā́rkṣyāya)
ablative तार्क्ष्यात् (tā́rkṣyāt)
genitive तार्क्ष्यस्य (tā́rkṣyasya)
locative तार्क्ष्ये (tā́rkṣye)
vocative तार्क्ष्य (tā́rkṣya)