तिष्ठत्
Sanskrit
Alternative scripts
Alternative scripts
- তিষ্ঠত্ (Assamese script)
- ᬢᬶᬱ᭄ᬞᬢ᭄ (Balinese script)
- তিষ্ঠত্ (Bengali script)
- 𑰝𑰰𑰬𑰿𑰙𑰝𑰿 (Bhaiksuki script)
- 𑀢𑀺𑀱𑁆𑀞𑀢𑁆 (Brahmi script)
- တိၑ္ဌတ် (Burmese script)
- તિષ્ઠત્ (Gujarati script)
- ਤਿਸ਼੍ਠਤ੍ (Gurmukhi script)
- 𑌤𑌿𑌷𑍍𑌠𑌤𑍍 (Grantha script)
- ꦠꦶꦰ꧀ꦜꦠ꧀ (Javanese script)
- 𑂞𑂱𑂭𑂹𑂘𑂞𑂹 (Kaithi script)
- ತಿಷ್ಠತ್ (Kannada script)
- តិឞ្ឋត៑ (Khmer script)
- ຕິຩ຺ຐຕ຺ (Lao script)
- തിഷ്ഠത് (Malayalam script)
- ᢠᡳᢢᡱᠠᢠ (Manchu script)
- 𑘝𑘱𑘬𑘿𑘙𑘝𑘿 (Modi script)
- ᢐᠢᢔᢍᠠᢐ (Mongolian script)
- 𑦽𑧒𑧌𑧠𑦹𑦽𑧠 (Nandinagari script)
- 𑐟𑐶𑐲𑑂𑐛𑐟𑑂 (Newa script)
- ତିଷ୍ଠତ୍ (Odia script)
- ꢡꢶꢰ꣄ꢝꢡ꣄ (Saurashtra script)
- 𑆠𑆴𑆰𑇀𑆜𑆠𑇀 (Sharada script)
- 𑖝𑖰𑖬𑖿𑖙𑖝𑖿 (Siddham script)
- තිෂ්ඨත් (Sinhalese script)
- 𑩫𑩑𑪀 𑪙𑩧𑩫 𑪙 (Soyombo script)
- 𑚙𑚮𑚶𑚕𑚙𑚶 (Takri script)
- திஷ்ட²த் (Tamil script)
- తిష్ఠత్ (Telugu script)
- ติษฺฐตฺ (Thai script)
- ཏི་ཥྛ་ཏ྄ (Tibetan script)
- 𑒞𑒱𑒭𑓂𑒚𑒞𑓂 (Tirhuta script)
- 𑨙𑨁𑨯𑩇𑨕𑨙𑨴 (Zanabazar Square script)
Pronunciation
- (Vedic) IPA(key): /tíʂ.ʈʰɐt/
- (Classical Sanskrit) IPA(key): /t̪iʂ.ʈʰɐt̪/
Participle
तिष्ठत् • (tíṣṭhat) present active participle (root स्था)
- present active participle of तिष्ठति (tiṣṭhati)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | तिष्ठन् (tíṣṭhan) | तिष्ठन्तौ (tíṣṭhantau) तिष्ठन्ता¹ (tíṣṭhantā¹) |
तिष्ठन्तः (tíṣṭhantaḥ) |
| accusative | तिष्ठन्तम् (tíṣṭhantam) | तिष्ठन्तौ (tíṣṭhantau) तिष्ठन्ता¹ (tíṣṭhantā¹) |
तिष्ठतः (tíṣṭhataḥ) |
| instrumental | तिष्ठता (tíṣṭhatā) | तिष्ठद्भ्याम् (tíṣṭhadbhyām) | तिष्ठद्भिः (tíṣṭhadbhiḥ) |
| dative | तिष्ठते (tíṣṭhate) | तिष्ठद्भ्याम् (tíṣṭhadbhyām) | तिष्ठद्भ्यः (tíṣṭhadbhyaḥ) |
| ablative | तिष्ठतः (tíṣṭhataḥ) | तिष्ठद्भ्याम् (tíṣṭhadbhyām) | तिष्ठद्भ्यः (tíṣṭhadbhyaḥ) |
| genitive | तिष्ठतः (tíṣṭhataḥ) | तिष्ठतोः (tíṣṭhatoḥ) | तिष्ठताम् (tíṣṭhatām) |
| locative | तिष्ठति (tíṣṭhati) | तिष्ठतोः (tíṣṭhatoḥ) | तिष्ठत्सु (tíṣṭhatsu) |
| vocative | तिष्ठन् (tíṣṭhan) | तिष्ठन्तौ (tíṣṭhantau) तिष्ठन्ता¹ (tíṣṭhantā¹) |
तिष्ठन्तः (tíṣṭhantaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | तिष्ठन्ती (tíṣṭhantī) | तिष्ठन्त्यौ (tíṣṭhantyau) तिष्ठन्ती¹ (tíṣṭhantī¹) |
तिष्ठन्त्यः (tíṣṭhantyaḥ) तिष्ठन्तीः¹ (tíṣṭhantīḥ¹) |
| accusative | तिष्ठन्तीम् (tíṣṭhantīm) | तिष्ठन्त्यौ (tíṣṭhantyau) तिष्ठन्ती¹ (tíṣṭhantī¹) |
तिष्ठन्तीः (tíṣṭhantīḥ) |
| instrumental | तिष्ठन्त्या (tíṣṭhantyā) | तिष्ठन्तीभ्याम् (tíṣṭhantībhyām) | तिष्ठन्तीभिः (tíṣṭhantībhiḥ) |
| dative | तिष्ठन्त्यै (tíṣṭhantyai) | तिष्ठन्तीभ्याम् (tíṣṭhantībhyām) | तिष्ठन्तीभ्यः (tíṣṭhantībhyaḥ) |
| ablative | तिष्ठन्त्याः (tíṣṭhantyāḥ) तिष्ठन्त्यै² (tíṣṭhantyai²) |
तिष्ठन्तीभ्याम् (tíṣṭhantībhyām) | तिष्ठन्तीभ्यः (tíṣṭhantībhyaḥ) |
| genitive | तिष्ठन्त्याः (tíṣṭhantyāḥ) तिष्ठन्त्यै² (tíṣṭhantyai²) |
तिष्ठन्त्योः (tíṣṭhantyoḥ) | तिष्ठन्तीनाम् (tíṣṭhantīnām) |
| locative | तिष्ठन्त्याम् (tíṣṭhantyām) | तिष्ठन्त्योः (tíṣṭhantyoḥ) | तिष्ठन्तीषु (tíṣṭhantīṣu) |
| vocative | तिष्ठन्ति (tíṣṭhanti) | तिष्ठन्त्यौ (tíṣṭhantyau) तिष्ठन्ती¹ (tíṣṭhantī¹) |
तिष्ठन्त्यः (tíṣṭhantyaḥ) तिष्ठन्तीः¹ (tíṣṭhantīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | तिष्ठती (tiṣṭhatī) | तिष्ठत्यौ (tiṣṭhatyau) तिष्ठती¹ (tiṣṭhatī¹) |
तिष्ठत्यः (tiṣṭhatyaḥ) तिष्ठतीः¹ (tiṣṭhatīḥ¹) |
| accusative | तिष्ठतीम् (tiṣṭhatīm) | तिष्ठत्यौ (tiṣṭhatyau) तिष्ठती¹ (tiṣṭhatī¹) |
तिष्ठतीः (tiṣṭhatīḥ) |
| instrumental | तिष्ठत्या (tiṣṭhatyā) | तिष्ठतीभ्याम् (tiṣṭhatībhyām) | तिष्ठतीभिः (tiṣṭhatībhiḥ) |
| dative | तिष्ठत्यै (tiṣṭhatyai) | तिष्ठतीभ्याम् (tiṣṭhatībhyām) | तिष्ठतीभ्यः (tiṣṭhatībhyaḥ) |
| ablative | तिष्ठत्याः (tiṣṭhatyāḥ) तिष्ठत्यै² (tiṣṭhatyai²) |
तिष्ठतीभ्याम् (tiṣṭhatībhyām) | तिष्ठतीभ्यः (tiṣṭhatībhyaḥ) |
| genitive | तिष्ठत्याः (tiṣṭhatyāḥ) तिष्ठत्यै² (tiṣṭhatyai²) |
तिष्ठत्योः (tiṣṭhatyoḥ) | तिष्ठतीनाम् (tiṣṭhatīnām) |
| locative | तिष्ठत्याम् (tiṣṭhatyām) | तिष्ठत्योः (tiṣṭhatyoḥ) | तिष्ठतीषु (tiṣṭhatīṣu) |
| vocative | तिष्ठति (tiṣṭhati) | तिष्ठत्यौ (tiṣṭhatyau) तिष्ठती¹ (tiṣṭhatī¹) |
तिष्ठत्यः (tiṣṭhatyaḥ) तिष्ठतीः¹ (tiṣṭhatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | तिष्ठत् (tíṣṭhat) | तिष्ठन्ती (tíṣṭhantī) | तिष्ठन्ति (tíṣṭhanti) |
| accusative | तिष्ठत् (tíṣṭhat) | तिष्ठन्ती (tíṣṭhantī) | तिष्ठन्ति (tíṣṭhanti) |
| instrumental | तिष्ठता (tíṣṭhatā) | तिष्ठद्भ्याम् (tíṣṭhadbhyām) | तिष्ठद्भिः (tíṣṭhadbhiḥ) |
| dative | तिष्ठते (tíṣṭhate) | तिष्ठद्भ्याम् (tíṣṭhadbhyām) | तिष्ठद्भ्यः (tíṣṭhadbhyaḥ) |
| ablative | तिष्ठतः (tíṣṭhataḥ) | तिष्ठद्भ्याम् (tíṣṭhadbhyām) | तिष्ठद्भ्यः (tíṣṭhadbhyaḥ) |
| genitive | तिष्ठतः (tíṣṭhataḥ) | तिष्ठतोः (tíṣṭhatoḥ) | तिष्ठताम् (tíṣṭhatām) |
| locative | तिष्ठति (tíṣṭhati) | तिष्ठतोः (tíṣṭhatoḥ) | तिष्ठत्सु (tíṣṭhatsu) |
| vocative | तिष्ठत् (tíṣṭhat) | तिष्ठन्ती (tíṣṭhantī) | तिष्ठन्ति (tíṣṭhanti) |