तिष्ठत्

Sanskrit

Alternative scripts

Pronunciation

Participle

तिष्ठत् • (tíṣṭhat) present active participle (root स्था)

  1. present active participle of तिष्ठति (tiṣṭhati)

Declension

Masculine at-stem declension of तिष्ठत्
singular dual plural
nominative तिष्ठन् (tíṣṭhan) तिष्ठन्तौ (tíṣṭhantau)
तिष्ठन्ता¹ (tíṣṭhantā¹)
तिष्ठन्तः (tíṣṭhantaḥ)
accusative तिष्ठन्तम् (tíṣṭhantam) तिष्ठन्तौ (tíṣṭhantau)
तिष्ठन्ता¹ (tíṣṭhantā¹)
तिष्ठतः (tíṣṭhataḥ)
instrumental तिष्ठता (tíṣṭhatā) तिष्ठद्भ्याम् (tíṣṭhadbhyām) तिष्ठद्भिः (tíṣṭhadbhiḥ)
dative तिष्ठते (tíṣṭhate) तिष्ठद्भ्याम् (tíṣṭhadbhyām) तिष्ठद्भ्यः (tíṣṭhadbhyaḥ)
ablative तिष्ठतः (tíṣṭhataḥ) तिष्ठद्भ्याम् (tíṣṭhadbhyām) तिष्ठद्भ्यः (tíṣṭhadbhyaḥ)
genitive तिष्ठतः (tíṣṭhataḥ) तिष्ठतोः (tíṣṭhatoḥ) तिष्ठताम् (tíṣṭhatām)
locative तिष्ठति (tíṣṭhati) तिष्ठतोः (tíṣṭhatoḥ) तिष्ठत्सु (tíṣṭhatsu)
vocative तिष्ठन् (tíṣṭhan) तिष्ठन्तौ (tíṣṭhantau)
तिष्ठन्ता¹ (tíṣṭhantā¹)
तिष्ठन्तः (tíṣṭhantaḥ)
  • ¹Vedic
Feminine ī-stem declension of तिष्ठन्ती
singular dual plural
nominative तिष्ठन्ती (tíṣṭhantī) तिष्ठन्त्यौ (tíṣṭhantyau)
तिष्ठन्ती¹ (tíṣṭhantī¹)
तिष्ठन्त्यः (tíṣṭhantyaḥ)
तिष्ठन्तीः¹ (tíṣṭhantīḥ¹)
accusative तिष्ठन्तीम् (tíṣṭhantīm) तिष्ठन्त्यौ (tíṣṭhantyau)
तिष्ठन्ती¹ (tíṣṭhantī¹)
तिष्ठन्तीः (tíṣṭhantīḥ)
instrumental तिष्ठन्त्या (tíṣṭhantyā) तिष्ठन्तीभ्याम् (tíṣṭhantībhyām) तिष्ठन्तीभिः (tíṣṭhantībhiḥ)
dative तिष्ठन्त्यै (tíṣṭhantyai) तिष्ठन्तीभ्याम् (tíṣṭhantībhyām) तिष्ठन्तीभ्यः (tíṣṭhantībhyaḥ)
ablative तिष्ठन्त्याः (tíṣṭhantyāḥ)
तिष्ठन्त्यै² (tíṣṭhantyai²)
तिष्ठन्तीभ्याम् (tíṣṭhantībhyām) तिष्ठन्तीभ्यः (tíṣṭhantībhyaḥ)
genitive तिष्ठन्त्याः (tíṣṭhantyāḥ)
तिष्ठन्त्यै² (tíṣṭhantyai²)
तिष्ठन्त्योः (tíṣṭhantyoḥ) तिष्ठन्तीनाम् (tíṣṭhantīnām)
locative तिष्ठन्त्याम् (tíṣṭhantyām) तिष्ठन्त्योः (tíṣṭhantyoḥ) तिष्ठन्तीषु (tíṣṭhantīṣu)
vocative तिष्ठन्ति (tíṣṭhanti) तिष्ठन्त्यौ (tíṣṭhantyau)
तिष्ठन्ती¹ (tíṣṭhantī¹)
तिष्ठन्त्यः (tíṣṭhantyaḥ)
तिष्ठन्तीः¹ (tíṣṭhantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of तिष्ठती
singular dual plural
nominative तिष्ठती (tiṣṭhatī) तिष्ठत्यौ (tiṣṭhatyau)
तिष्ठती¹ (tiṣṭhatī¹)
तिष्ठत्यः (tiṣṭhatyaḥ)
तिष्ठतीः¹ (tiṣṭhatīḥ¹)
accusative तिष्ठतीम् (tiṣṭhatīm) तिष्ठत्यौ (tiṣṭhatyau)
तिष्ठती¹ (tiṣṭhatī¹)
तिष्ठतीः (tiṣṭhatīḥ)
instrumental तिष्ठत्या (tiṣṭhatyā) तिष्ठतीभ्याम् (tiṣṭhatībhyām) तिष्ठतीभिः (tiṣṭhatībhiḥ)
dative तिष्ठत्यै (tiṣṭhatyai) तिष्ठतीभ्याम् (tiṣṭhatībhyām) तिष्ठतीभ्यः (tiṣṭhatībhyaḥ)
ablative तिष्ठत्याः (tiṣṭhatyāḥ)
तिष्ठत्यै² (tiṣṭhatyai²)
तिष्ठतीभ्याम् (tiṣṭhatībhyām) तिष्ठतीभ्यः (tiṣṭhatībhyaḥ)
genitive तिष्ठत्याः (tiṣṭhatyāḥ)
तिष्ठत्यै² (tiṣṭhatyai²)
तिष्ठत्योः (tiṣṭhatyoḥ) तिष्ठतीनाम् (tiṣṭhatīnām)
locative तिष्ठत्याम् (tiṣṭhatyām) तिष्ठत्योः (tiṣṭhatyoḥ) तिष्ठतीषु (tiṣṭhatīṣu)
vocative तिष्ठति (tiṣṭhati) तिष्ठत्यौ (tiṣṭhatyau)
तिष्ठती¹ (tiṣṭhatī¹)
तिष्ठत्यः (tiṣṭhatyaḥ)
तिष्ठतीः¹ (tiṣṭhatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of तिष्ठत्
singular dual plural
nominative तिष्ठत् (tíṣṭhat) तिष्ठन्ती (tíṣṭhantī) तिष्ठन्ति (tíṣṭhanti)
accusative तिष्ठत् (tíṣṭhat) तिष्ठन्ती (tíṣṭhantī) तिष्ठन्ति (tíṣṭhanti)
instrumental तिष्ठता (tíṣṭhatā) तिष्ठद्भ्याम् (tíṣṭhadbhyām) तिष्ठद्भिः (tíṣṭhadbhiḥ)
dative तिष्ठते (tíṣṭhate) तिष्ठद्भ्याम् (tíṣṭhadbhyām) तिष्ठद्भ्यः (tíṣṭhadbhyaḥ)
ablative तिष्ठतः (tíṣṭhataḥ) तिष्ठद्भ्याम् (tíṣṭhadbhyām) तिष्ठद्भ्यः (tíṣṭhadbhyaḥ)
genitive तिष्ठतः (tíṣṭhataḥ) तिष्ठतोः (tíṣṭhatoḥ) तिष्ठताम् (tíṣṭhatām)
locative तिष्ठति (tíṣṭhati) तिष्ठतोः (tíṣṭhatoḥ) तिष्ठत्सु (tíṣṭhatsu)
vocative तिष्ठत् (tíṣṭhat) तिष्ठन्ती (tíṣṭhantī) तिष्ठन्ति (tíṣṭhanti)