तुच्छ्य
Sanskrit
Etymology
From Proto-Indo-European *tus-sḱ-yós, from *tews- (“to be empty”). Cognate with Lithuanian tùščias (“empty”), Middle Persian [script needed] (twhyg /tuhīg/) (whence Persian تهی (tohi)).
Pronunciation
- (Vedic) IPA(key): /tut.t͡ɕʰjɐ́/, [tut̚.t͡ɕʰjɐ́]
- (Classical Sanskrit) IPA(key): /t̪ut̪.t͡ɕʰjɐ/, [t̪ut̪̚.t͡ɕʰjɐ]
Adjective
तुच्छ्य • (tucchyá) stem
- empty, vain
- c. 1500 BCE – 1000 BCE, Ṛgveda 5.42.10:
- य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥- ya ohate rakṣaso devavītāvacakrebhistaṃ maruto ni yāta.
yo vaḥ śamīṃ śaśamānasya nindāttucchyānkāmānkarate siṣvidānaḥ. - With wheelless chariots drive down him, O Maruts, who at the feasts of Gods regards the demons.
May he, though bathed in sweat, form empty wishes, who blames his sacred rite who toils to serve you.
- ya ohate rakṣaso devavītāvacakrebhistaṃ maruto ni yāta.
- य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | तुच्छ्यः (tucchyáḥ) | तुच्छ्यौ (tucchyaú) तुच्छ्या¹ (tucchyā́¹) |
तुच्छ्याः (tucchyā́ḥ) तुच्छ्यासः¹ (tucchyā́saḥ¹) |
| accusative | तुच्छ्यम् (tucchyám) | तुच्छ्यौ (tucchyaú) तुच्छ्या¹ (tucchyā́¹) |
तुच्छ्यान् (tucchyā́n) |
| instrumental | तुच्छ्येन (tucchyéna) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्यैः (tucchyaíḥ) तुच्छ्येभिः¹ (tucchyébhiḥ¹) |
| dative | तुच्छ्याय (tucchyā́ya) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
| ablative | तुच्छ्यात् (tucchyā́t) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
| genitive | तुच्छ्यस्य (tucchyásya) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यानाम् (tucchyā́nām) |
| locative | तुच्छ्ये (tucchyé) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्येषु (tucchyéṣu) |
| vocative | तुच्छ्य (túcchya) | तुच्छ्यौ (túcchyau) तुच्छ्या¹ (túcchyā¹) |
तुच्छ्याः (túcchyāḥ) तुच्छ्यासः¹ (túcchyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | तुच्छ्या (tucchyā́) | तुच्छ्ये (tucchyé) | तुच्छ्याः (tucchyā́ḥ) |
| accusative | तुच्छ्याम् (tucchyā́m) | तुच्छ्ये (tucchyé) | तुच्छ्याः (tucchyā́ḥ) |
| instrumental | तुच्छ्यया (tucchyáyā) तुच्छ्या¹ (tucchyā́¹) |
तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्याभिः (tucchyā́bhiḥ) |
| dative | तुच्छ्यायै (tucchyā́yai) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्याभ्यः (tucchyā́bhyaḥ) |
| ablative | तुच्छ्यायाः (tucchyā́yāḥ) तुच्छ्यायै² (tucchyā́yai²) |
तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्याभ्यः (tucchyā́bhyaḥ) |
| genitive | तुच्छ्यायाः (tucchyā́yāḥ) तुच्छ्यायै² (tucchyā́yai²) |
तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यानाम् (tucchyā́nām) |
| locative | तुच्छ्यायाम् (tucchyā́yām) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यासु (tucchyā́su) |
| vocative | तुच्छ्ये (túcchye) | तुच्छ्ये (túcchye) | तुच्छ्याः (túcchyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | तुच्छ्यम् (tucchyám) | तुच्छ्ये (tucchyé) | तुच्छ्यानि (tucchyā́ni) तुच्छ्या¹ (tucchyā́¹) |
| accusative | तुच्छ्यम् (tucchyám) | तुच्छ्ये (tucchyé) | तुच्छ्यानि (tucchyā́ni) तुच्छ्या¹ (tucchyā́¹) |
| instrumental | तुच्छ्येन (tucchyéna) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्यैः (tucchyaíḥ) तुच्छ्येभिः¹ (tucchyébhiḥ¹) |
| dative | तुच्छ्याय (tucchyā́ya) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
| ablative | तुच्छ्यात् (tucchyā́t) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
| genitive | तुच्छ्यस्य (tucchyásya) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यानाम् (tucchyā́nām) |
| locative | तुच्छ्ये (tucchyé) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्येषु (tucchyéṣu) |
| vocative | तुच्छ्य (túcchya) | तुच्छ्ये (túcchye) | तुच्छ्यानि (túcchyāni) तुच्छ्या¹ (túcchyā¹) |
- ¹Vedic
Descendants
- Pali: tuccha
- Prakrit: 𑀢𑀼𑀘𑁆𑀙 (tuccha)
References
- Turner, Ralph Lilley (1969–1985) “tucchya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press