तुमुल

Hindi

Etymology

Borrowed from Sanskrit तुमुल (tumula)

Pronunciation

  • (Delhi) IPA(key): /t̪ʊ.mʊl/

Noun

तुमुल • (tumulm

  1. tumult, din; confusion
  2. tumultuous combat

Declension

Declension of तुमुल (masc cons-stem)
singular plural
direct तुमुल
tumul
तुमुल
tumul
oblique तुमुल
tumul
तुमुलों
tumulõ
vocative तुमुल
tumul
तुमुलो
tumulo

Adjective

तुमुल • (tumul)

  1. tumultuous
  2. excited; confused

References

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *tumúlas, from Proto-Indo-Iranian *tumúlas, from Proto-Indo-European *tuh₂-mélos, from *tewh₂- (to swell).

Cognates include Latin tumultus (whence English tumult).

Pronunciation

Adjective

तुमुल • (tumúla) stem

  1. tumultuous, noisy

Declension

Masculine a-stem declension of तुमुल
singular dual plural
nominative तुमुलः (tumúlaḥ) तुमुलौ (tumúlau)
तुमुला¹ (tumúlā¹)
तुमुलाः (tumúlāḥ)
तुमुलासः¹ (tumúlāsaḥ¹)
accusative तुमुलम् (tumúlam) तुमुलौ (tumúlau)
तुमुला¹ (tumúlā¹)
तुमुलान् (tumúlān)
instrumental तुमुलेन (tumúlena) तुमुलाभ्याम् (tumúlābhyām) तुमुलैः (tumúlaiḥ)
तुमुलेभिः¹ (tumúlebhiḥ¹)
dative तुमुलाय (tumúlāya) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
ablative तुमुलात् (tumúlāt) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
genitive तुमुलस्य (tumúlasya) तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुले (tumúle) तुमुलयोः (tumúlayoḥ) तुमुलेषु (tumúleṣu)
vocative तुमुल (túmula) तुमुलौ (túmulau)
तुमुला¹ (túmulā¹)
तुमुलाः (túmulāḥ)
तुमुलासः¹ (túmulāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तुमुला
singular dual plural
nominative तुमुला (tumúlā) तुमुले (tumúle) तुमुलाः (tumúlāḥ)
accusative तुमुलाम् (tumúlām) तुमुले (tumúle) तुमुलाः (tumúlāḥ)
instrumental तुमुलया (tumúlayā)
तुमुला¹ (tumúlā¹)
तुमुलाभ्याम् (tumúlābhyām) तुमुलाभिः (tumúlābhiḥ)
dative तुमुलायै (tumúlāyai) तुमुलाभ्याम् (tumúlābhyām) तुमुलाभ्यः (tumúlābhyaḥ)
ablative तुमुलायाः (tumúlāyāḥ)
तुमुलायै² (tumúlāyai²)
तुमुलाभ्याम् (tumúlābhyām) तुमुलाभ्यः (tumúlābhyaḥ)
genitive तुमुलायाः (tumúlāyāḥ)
तुमुलायै² (tumúlāyai²)
तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुलायाम् (tumúlāyām) तुमुलयोः (tumúlayoḥ) तुमुलासु (tumúlāsu)
vocative तुमुले (túmule) तुमुले (túmule) तुमुलाः (túmulāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुमुल
singular dual plural
nominative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
accusative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
instrumental तुमुलेन (tumúlena) तुमुलाभ्याम् (tumúlābhyām) तुमुलैः (tumúlaiḥ)
तुमुलेभिः¹ (tumúlebhiḥ¹)
dative तुमुलाय (tumúlāya) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
ablative तुमुलात् (tumúlāt) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
genitive तुमुलस्य (tumúlasya) तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुले (tumúle) तुमुलयोः (tumúlayoḥ) तुमुलेषु (tumúleṣu)
vocative तुमुल (túmula) तुमुले (túmule) तुमुलानि (túmulāni)
तुमुला¹ (túmulā¹)
  • ¹Vedic

Noun

तुमुल • (tumúla) stemn

  1. tumult, clatter, confusion
  2. Terminalia bellerica

Declension

Neuter a-stem declension of तुमुल
singular dual plural
nominative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
accusative तुमुलम् (tumúlam) तुमुले (tumúle) तुमुलानि (tumúlāni)
तुमुला¹ (tumúlā¹)
instrumental तुमुलेन (tumúlena) तुमुलाभ्याम् (tumúlābhyām) तुमुलैः (tumúlaiḥ)
तुमुलेभिः¹ (tumúlebhiḥ¹)
dative तुमुलाय (tumúlāya) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
ablative तुमुलात् (tumúlāt) तुमुलाभ्याम् (tumúlābhyām) तुमुलेभ्यः (tumúlebhyaḥ)
genitive तुमुलस्य (tumúlasya) तुमुलयोः (tumúlayoḥ) तुमुलानाम् (tumúlānām)
locative तुमुले (tumúle) तुमुलयोः (tumúlayoḥ) तुमुलेषु (tumúleṣu)
vocative तुमुल (túmula) तुमुले (túmule) तुमुलानि (túmulāni)
तुमुला¹ (túmulā¹)
  • ¹Vedic

Derived terms

  • तुमुलरव (tumularava, racket)