तुर

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *twr̥Hás, from Proto-Indo-Iranian *twr̥Hás, from Proto-Indo-European *twr̥H-ó-s, from *twerH- (to hasten, hurry; stir).

Pronunciation

Adjective

तुर • (turá)

  1. quick, willing, prompt
  2. strong, powerful, excelling, rich, abundant

Declension

Masculine a-stem declension of तुर
singular dual plural
nominative तुरः (turáḥ) तुरौ (turaú)
तुरा¹ (turā́¹)
तुराः (turā́ḥ)
तुरासः¹ (turā́saḥ¹)
accusative तुरम् (turám) तुरौ (turaú)
तुरा¹ (turā́¹)
तुरान् (turā́n)
instrumental तुरेण (turéṇa) तुराभ्याम् (turā́bhyām) तुरैः (turaíḥ)
तुरेभिः¹ (turébhiḥ¹)
dative तुराय (turā́ya) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
ablative तुरात् (turā́t) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
genitive तुरस्य (turásya) तुरयोः (turáyoḥ) तुराणाम् (turā́ṇām)
locative तुरे (turé) तुरयोः (turáyoḥ) तुरेषु (turéṣu)
vocative तुर (túra) तुरौ (túrau)
तुरा¹ (túrā¹)
तुराः (túrāḥ)
तुरासः¹ (túrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तुरा
singular dual plural
nominative तुरा (turā́) तुरे (turé) तुराः (turā́ḥ)
accusative तुराम् (turā́m) तुरे (turé) तुराः (turā́ḥ)
instrumental तुरया (turáyā)
तुरा¹ (turā́¹)
तुराभ्याम् (turā́bhyām) तुराभिः (turā́bhiḥ)
dative तुरायै (turā́yai) तुराभ्याम् (turā́bhyām) तुराभ्यः (turā́bhyaḥ)
ablative तुरायाः (turā́yāḥ)
तुरायै² (turā́yai²)
तुराभ्याम् (turā́bhyām) तुराभ्यः (turā́bhyaḥ)
genitive तुरायाः (turā́yāḥ)
तुरायै² (turā́yai²)
तुरयोः (turáyoḥ) तुराणाम् (turā́ṇām)
locative तुरायाम् (turā́yām) तुरयोः (turáyoḥ) तुरासु (turā́su)
vocative तुरे (túre) तुरे (túre) तुराः (túrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुर
singular dual plural
nominative तुरम् (turám) तुरे (turé) तुराणि (turā́ṇi)
तुरा¹ (turā́¹)
accusative तुरम् (turám) तुरे (turé) तुराणि (turā́ṇi)
तुरा¹ (turā́¹)
instrumental तुरेण (turéṇa) तुराभ्याम् (turā́bhyām) तुरैः (turaíḥ)
तुरेभिः¹ (turébhiḥ¹)
dative तुराय (turā́ya) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
ablative तुरात् (turā́t) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
genitive तुरस्य (turásya) तुरयोः (turáyoḥ) तुराणाम् (turā́ṇām)
locative तुरे (turé) तुरयोः (turáyoḥ) तुरेषु (turéṣu)
vocative तुर (túra) तुरे (túre) तुराणि (túrāṇi)
तुरा¹ (túrā¹)
  • ¹Vedic

Adjective

तुर • (turá)

  1. hurt

Declension

Masculine a-stem declension of तुर
singular dual plural
nominative तुरः (turáḥ) तुरौ (turaú)
तुरा¹ (turā́¹)
तुराः (turā́ḥ)
तुरासः¹ (turā́saḥ¹)
accusative तुरम् (turám) तुरौ (turaú)
तुरा¹ (turā́¹)
तुरान् (turā́n)
instrumental तुरेण (turéṇa) तुराभ्याम् (turā́bhyām) तुरैः (turaíḥ)
तुरेभिः¹ (turébhiḥ¹)
dative तुराय (turā́ya) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
ablative तुरात् (turā́t) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
genitive तुरस्य (turásya) तुरयोः (turáyoḥ) तुराणाम् (turā́ṇām)
locative तुरे (turé) तुरयोः (turáyoḥ) तुरेषु (turéṣu)
vocative तुर (túra) तुरौ (túrau)
तुरा¹ (túrā¹)
तुराः (túrāḥ)
तुरासः¹ (túrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तुरा
singular dual plural
nominative तुरा (turā́) तुरे (turé) तुराः (turā́ḥ)
accusative तुराम् (turā́m) तुरे (turé) तुराः (turā́ḥ)
instrumental तुरया (turáyā)
तुरा¹ (turā́¹)
तुराभ्याम् (turā́bhyām) तुराभिः (turā́bhiḥ)
dative तुरायै (turā́yai) तुराभ्याम् (turā́bhyām) तुराभ्यः (turā́bhyaḥ)
ablative तुरायाः (turā́yāḥ)
तुरायै² (turā́yai²)
तुराभ्याम् (turā́bhyām) तुराभ्यः (turā́bhyaḥ)
genitive तुरायाः (turā́yāḥ)
तुरायै² (turā́yai²)
तुरयोः (turáyoḥ) तुराणाम् (turā́ṇām)
locative तुरायाम् (turā́yām) तुरयोः (turáyoḥ) तुरासु (turā́su)
vocative तुरे (túre) तुरे (túre) तुराः (túrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुर
singular dual plural
nominative तुरम् (turám) तुरे (turé) तुराणि (turā́ṇi)
तुरा¹ (turā́¹)
accusative तुरम् (turám) तुरे (turé) तुराणि (turā́ṇi)
तुरा¹ (turā́¹)
instrumental तुरेण (turéṇa) तुराभ्याम् (turā́bhyām) तुरैः (turaíḥ)
तुरेभिः¹ (turébhiḥ¹)
dative तुराय (turā́ya) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
ablative तुरात् (turā́t) तुराभ्याम् (turā́bhyām) तुरेभ्यः (turébhyaḥ)
genitive तुरस्य (turásya) तुरयोः (turáyoḥ) तुराणाम् (turā́ṇām)
locative तुरे (turé) तुरयोः (turáyoḥ) तुरेषु (turéṣu)
vocative तुर (túra) तुरे (túre) तुराणि (túrāṇi)
तुरा¹ (túrā¹)
  • ¹Vedic

References

  • Taylor, Isaac (1898): Names and Their Histories: A Handbook of Historical Geography and Topographical Nomenclature.