तुलामय

Sanskrit

Alternative scripts

Etymology

Borrowed from Ancient Greek Πτολεμαῖος (Ptolemaîos).

Pronunciation

Proper noun

तुलामय • (tulāmaya) stemm

  1. Ptolemy I Soter, first pharaoh and the basileus of the Ptolemaic Kingdom.

Declension

Masculine a-stem declension of तुलामय
singular dual plural
nominative तुलामयः (tulāmayaḥ) तुलामयौ (tulāmayau) तुलामयाः (tulāmayāḥ)
accusative तुलामयम् (tulāmayam) तुलामयौ (tulāmayau) तुलामयान् (tulāmayān)
instrumental तुलामयेन (tulāmayena) तुलामयाभ्याम् (tulāmayābhyām) तुलामयैः (tulāmayaiḥ)
dative तुलामयाय (tulāmayāya) तुलामयाभ्याम् (tulāmayābhyām) तुलामयेभ्यः (tulāmayebhyaḥ)
ablative तुलामयात् (tulāmayāt) तुलामयाभ्याम् (tulāmayābhyām) तुलामयेभ्यः (tulāmayebhyaḥ)
genitive तुलामयस्य (tulāmayasya) तुलामययोः (tulāmayayoḥ) तुलामयानाम् (tulāmayānām)
locative तुलामये (tulāmaye) तुलामययोः (tulāmayayoḥ) तुलामयेषु (tulāmayeṣu)
vocative तुलामय (tulāmaya) तुलामयौ (tulāmayau) तुलामयाः (tulāmayāḥ)