तुषार

Sanskrit

Alternative scripts

Etymology

Of unclear origin. Perhaps from a Proto-Indo-European *(s)tews-, an extension of *(s)tew- (to push, hit), and thus related to Polish stygnąć (to cool down). Probably not borrowed from a substrate like Munda. Possibly related to तुहिन (tuhina, frost, cold).

Pronunciation

Adjective

तुषार • (tuṣāra) stem

  1. cold, frigid

Declension

Masculine a-stem declension of तुषार
singular dual plural
nominative तुषारः (tuṣāraḥ) तुषारौ (tuṣārau)
तुषारा¹ (tuṣārā¹)
तुषाराः (tuṣārāḥ)
तुषारासः¹ (tuṣārāsaḥ¹)
accusative तुषारम् (tuṣāram) तुषारौ (tuṣārau)
तुषारा¹ (tuṣārā¹)
तुषारान् (tuṣārān)
instrumental तुषारेण (tuṣāreṇa) तुषाराभ्याम् (tuṣārābhyām) तुषारैः (tuṣāraiḥ)
तुषारेभिः¹ (tuṣārebhiḥ¹)
dative तुषाराय (tuṣārāya) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
ablative तुषारात् (tuṣārāt) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
genitive तुषारस्य (tuṣārasya) तुषारयोः (tuṣārayoḥ) तुषाराणाम् (tuṣārāṇām)
locative तुषारे (tuṣāre) तुषारयोः (tuṣārayoḥ) तुषारेषु (tuṣāreṣu)
vocative तुषार (tuṣāra) तुषारौ (tuṣārau)
तुषारा¹ (tuṣārā¹)
तुषाराः (tuṣārāḥ)
तुषारासः¹ (tuṣārāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तुषारा
singular dual plural
nominative तुषारा (tuṣārā) तुषारे (tuṣāre) तुषाराः (tuṣārāḥ)
accusative तुषाराम् (tuṣārām) तुषारे (tuṣāre) तुषाराः (tuṣārāḥ)
instrumental तुषारया (tuṣārayā)
तुषारा¹ (tuṣārā¹)
तुषाराभ्याम् (tuṣārābhyām) तुषाराभिः (tuṣārābhiḥ)
dative तुषारायै (tuṣārāyai) तुषाराभ्याम् (tuṣārābhyām) तुषाराभ्यः (tuṣārābhyaḥ)
ablative तुषारायाः (tuṣārāyāḥ)
तुषारायै² (tuṣārāyai²)
तुषाराभ्याम् (tuṣārābhyām) तुषाराभ्यः (tuṣārābhyaḥ)
genitive तुषारायाः (tuṣārāyāḥ)
तुषारायै² (tuṣārāyai²)
तुषारयोः (tuṣārayoḥ) तुषाराणाम् (tuṣārāṇām)
locative तुषारायाम् (tuṣārāyām) तुषारयोः (tuṣārayoḥ) तुषारासु (tuṣārāsu)
vocative तुषारे (tuṣāre) तुषारे (tuṣāre) तुषाराः (tuṣārāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुषार
singular dual plural
nominative तुषारम् (tuṣāram) तुषारे (tuṣāre) तुषाराणि (tuṣārāṇi)
तुषारा¹ (tuṣārā¹)
accusative तुषारम् (tuṣāram) तुषारे (tuṣāre) तुषाराणि (tuṣārāṇi)
तुषारा¹ (tuṣārā¹)
instrumental तुषारेण (tuṣāreṇa) तुषाराभ्याम् (tuṣārābhyām) तुषारैः (tuṣāraiḥ)
तुषारेभिः¹ (tuṣārebhiḥ¹)
dative तुषाराय (tuṣārāya) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
ablative तुषारात् (tuṣārāt) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
genitive तुषारस्य (tuṣārasya) तुषारयोः (tuṣārayoḥ) तुषाराणाम् (tuṣārāṇām)
locative तुषारे (tuṣāre) तुषारयोः (tuṣārayoḥ) तुषारेषु (tuṣāreṣu)
vocative तुषार (tuṣāra) तुषारे (tuṣāre) तुषाराणि (tuṣārāṇi)
तुषारा¹ (tuṣārā¹)
  • ¹Vedic

Noun

तुषार • (tuṣāra) stemm

  1. frost, cold, snow, mist, dew, thin rain, etc.
  2. camphor

Declension

Masculine a-stem declension of तुषार
singular dual plural
nominative तुषारः (tuṣāraḥ) तुषारौ (tuṣārau)
तुषारा¹ (tuṣārā¹)
तुषाराः (tuṣārāḥ)
तुषारासः¹ (tuṣārāsaḥ¹)
accusative तुषारम् (tuṣāram) तुषारौ (tuṣārau)
तुषारा¹ (tuṣārā¹)
तुषारान् (tuṣārān)
instrumental तुषारेण (tuṣāreṇa) तुषाराभ्याम् (tuṣārābhyām) तुषारैः (tuṣāraiḥ)
तुषारेभिः¹ (tuṣārebhiḥ¹)
dative तुषाराय (tuṣārāya) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
ablative तुषारात् (tuṣārāt) तुषाराभ्याम् (tuṣārābhyām) तुषारेभ्यः (tuṣārebhyaḥ)
genitive तुषारस्य (tuṣārasya) तुषारयोः (tuṣārayoḥ) तुषाराणाम् (tuṣārāṇām)
locative तुषारे (tuṣāre) तुषारयोः (tuṣārayoḥ) तुषारेषु (tuṣāreṣu)
vocative तुषार (tuṣāra) तुषारौ (tuṣārau)
तुषारा¹ (tuṣārā¹)
तुषाराः (tuṣārāḥ)
तुषारासः¹ (tuṣārāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “तुषार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 452/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 253
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 517