त्मन्

Sanskrit

Alternative forms

Alternative scripts

Etymology

Aphetic variant of आत्मन् (ātmán), from Proto-Indo-Aryan *HáHtmā, from Proto-Indo-Iranian *HáHtmā, from Proto-Indo-European *h₁éh₁t-mō ~ *h₁h₁t-m̥nés (breath, spirit), from *h₁eh₁t- +‎ *-mō.

Pronunciation

Noun

त्मन् • (tmán) stemm

  1. breath
  2. soul, life
  3. self

Declension

Masculine an-stem declension of त्मन्
singular dual plural
nominative त्मा (tmā́) त्मानौ (tmā́nau)
त्माना¹ (tmā́nā¹)
त्मानः (tmā́naḥ)
accusative त्मानम् (tmā́nam) त्मानौ (tmā́nau)
त्माना¹ (tmā́nā¹)
त्मनः (tmánaḥ)
instrumental त्मना (tmánā) त्मभ्याम् (tmábhyām) त्मभिः (tmábhiḥ)
dative त्मने (tmáne) त्मभ्याम् (tmábhyām) त्मभ्यः (tmábhyaḥ)
ablative त्मनः (tmánaḥ) त्मभ्याम् (tmábhyām) त्मभ्यः (tmábhyaḥ)
genitive त्मनः (tmánaḥ) त्मनोः (tmánoḥ) त्मनाम् (tmánām)
locative त्मनि (tmáni)
त्मन्¹ (tmán¹)
त्मनोः (tmánoḥ) त्मसु (tmásu)
vocative त्मन् (tmán) त्मानौ (tmā́nau)
त्माना¹ (tmā́nā¹)
त्मानः (tmā́naḥ)
  • ¹Vedic

Pronoun

त्मन् • (tmán)

  1. (reflexive pronoun) a person in the predicate who is also the subject of the sentence

Declension

Masculine an-stem declension of त्मन्
singular dual plural
nominative त्मा (tmā́) त्मानौ (tmā́nau)
त्माना¹ (tmā́nā¹)
त्मानः (tmā́naḥ)
accusative त्मानम् (tmā́nam) त्मानौ (tmā́nau)
त्माना¹ (tmā́nā¹)
त्मनः (tmánaḥ)
instrumental त्मना (tmánā) त्मभ्याम् (tmábhyām) त्मभिः (tmábhiḥ)
dative त्मने (tmáne) त्मभ्याम् (tmábhyām) त्मभ्यः (tmábhyaḥ)
ablative त्मनः (tmánaḥ) त्मभ्याम् (tmábhyām) त्मभ्यः (tmábhyaḥ)
genitive त्मनः (tmánaḥ) त्मनोः (tmánoḥ) त्मनाम् (tmánām)
locative त्मनि (tmáni)
त्मन्¹ (tmán¹)
त्मनोः (tmánoḥ) त्मसु (tmásu)
vocative त्मन् (tmán) त्मानौ (tmā́nau)
त्माना¹ (tmā́nā¹)
त्मानः (tmā́naḥ)
  • ¹Vedic