त्यद्

Sanskrit

Alternative scripts

Etymology

Derived from तद् (tád) with a suffix यद् (yád)

Pronunciation

Pronoun

त्यद् • (tyádn

  1. (neuter) that

Usage notes

Unlike तद् (tád) it is used adjectivally only, hardly ever occurring without its substantive. It never begins a sentence expect when followed by particles (u), चिद् (cid), नु (nu), सु (su).

Declension

Neuter pronominal a-stem declension of त्य
singular dual plural
nominative त्यत् (tyát) त्ये (tyé) त्यानि (tyā́ni)
त्या¹ (tyā́¹)
accusative त्यत् (tyát) त्ये (tyé) त्यानि (tyā́ni)
त्या¹ (tyā́¹)
instrumental त्येन (tyéna) त्याभ्याम् (tyā́bhyām) त्यैः (tyaíḥ)
त्येभिः¹ (tyébhiḥ¹)
dative त्यस्मै (tyásmai) त्याभ्याम् (tyā́bhyām) त्येभ्यः (tyébhyaḥ)
ablative त्यस्मात् (tyásmāt) त्याभ्याम् (tyā́bhyām) त्येभ्यः (tyébhyaḥ)
genitive त्यस्य (tyásya) त्ययोः (tyáyoḥ) त्येषाम् (tyéṣām)
locative त्यस्मिन् (tyásmin) त्ययोः (tyáyoḥ) त्येषु (tyéṣu)
vocative - - -
  • ¹Vedic

References