त्रटत्कार

Sanskrit

Alternative scripts

Etymology

Compound of त्रटत् (traṭat) +‎ कार (kāra).

Pronunciation

  • (Vedic) IPA(key): /tɾɐ.ʈɐt.kɑː.ɾɐ/, [tɾɐ.ʈɐt̚.kɑː.ɾɐ]
  • (Classical Sanskrit) IPA(key): /t̪ɾɐ.ʈɐt̪.kɑː.ɾɐ/, [t̪ɾɐ.ʈɐt̪̚.kɑː.ɾɐ]

Noun

त्रटत्कार • (traṭatkāra) stemm

  1. crackling (of fire)

Declension

Masculine a-stem declension of त्रटत्कार
singular dual plural
nominative त्रटत्कारः (traṭatkāraḥ) त्रटत्कारौ (traṭatkārau)
त्रटत्कारा¹ (traṭatkārā¹)
त्रटत्काराः (traṭatkārāḥ)
त्रटत्कारासः¹ (traṭatkārāsaḥ¹)
accusative त्रटत्कारम् (traṭatkāram) त्रटत्कारौ (traṭatkārau)
त्रटत्कारा¹ (traṭatkārā¹)
त्रटत्कारान् (traṭatkārān)
instrumental त्रटत्कारेण (traṭatkāreṇa) त्रटत्काराभ्याम् (traṭatkārābhyām) त्रटत्कारैः (traṭatkāraiḥ)
त्रटत्कारेभिः¹ (traṭatkārebhiḥ¹)
dative त्रटत्काराय (traṭatkārāya) त्रटत्काराभ्याम् (traṭatkārābhyām) त्रटत्कारेभ्यः (traṭatkārebhyaḥ)
ablative त्रटत्कारात् (traṭatkārāt) त्रटत्काराभ्याम् (traṭatkārābhyām) त्रटत्कारेभ्यः (traṭatkārebhyaḥ)
genitive त्रटत्कारस्य (traṭatkārasya) त्रटत्कारयोः (traṭatkārayoḥ) त्रटत्काराणाम् (traṭatkārāṇām)
locative त्रटत्कारे (traṭatkāre) त्रटत्कारयोः (traṭatkārayoḥ) त्रटत्कारेषु (traṭatkāreṣu)
vocative त्रटत्कार (traṭatkāra) त्रटत्कारौ (traṭatkārau)
त्रटत्कारा¹ (traṭatkārā¹)
त्रटत्काराः (traṭatkārāḥ)
त्रटत्कारासः¹ (traṭatkārāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “त्रटत्कार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 457/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 255