त्विषि

Sanskrit

Etymology

From the root त्विष् (tviṣ).

Pronunciation

Noun

त्विषि • (tvíṣi) stemf

  1. vehemence, impetuosity, energy
  2. splendour, light, brilliancy, beauty

Declension

Feminine i-stem declension of त्विषि
singular dual plural
nominative त्विषिः (tvíṣiḥ) त्विषी (tvíṣī) त्विषयः (tvíṣayaḥ)
accusative त्विषिम् (tvíṣim) त्विषी (tvíṣī) त्विषीः (tvíṣīḥ)
instrumental त्विष्या (tvíṣyā)
त्विषी¹ (tvíṣī¹)
त्विषिभ्याम् (tvíṣibhyām) त्विषिभिः (tvíṣibhiḥ)
dative त्विषये (tvíṣaye)
त्विष्यै² (tvíṣyai²)
त्विषी¹ (tvíṣī¹)
त्विषिभ्याम् (tvíṣibhyām) त्विषिभ्यः (tvíṣibhyaḥ)
ablative त्विषेः (tvíṣeḥ)
त्विष्याः² (tvíṣyāḥ²)
त्विष्यै³ (tvíṣyai³)
त्विषिभ्याम् (tvíṣibhyām) त्विषिभ्यः (tvíṣibhyaḥ)
genitive त्विषेः (tvíṣeḥ)
त्विष्याः² (tvíṣyāḥ²)
त्विष्यै³ (tvíṣyai³)
त्विष्योः (tvíṣyoḥ) त्विषीणाम् (tvíṣīṇām)
locative त्विषौ (tvíṣau)
त्विष्याम्² (tvíṣyām²)
त्विषा¹ (tvíṣā¹)
त्विष्योः (tvíṣyoḥ) त्विषिषु (tvíṣiṣu)
vocative त्विषे (tvíṣe) त्विषी (tvíṣī) त्विषयः (tvíṣayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References