त्वेष

Sanskrit

Alternative forms

Etymology

From the root त्विष् (tviṣ, to be violently agitated or excited; to shine).

Pronunciation

Adjective

त्वेष • (tveṣá) stem

  1. vehement, impetuous; causing fear, awful, fierce
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.4.1:
      साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
      भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥
      sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat.
      bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyastantumātān.
      The Bull, fierce, thousandfold, filled full of vigour, bearing within his flanks all forms and natures,
      Bṛhaspati's Steer, had stretched the thread, bestowing bliss on the worshipper, the liberal giver.
  2. brilliant, glittering, lustrous
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.38.7:
      सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
      मिहं कृण्वन्त्यवाताम् ॥
      satyaṃ tveṣā amavanto dhanvañcidā rudriyāsaḥ.
      mihaṃ kṛṇvantyavātām.
      In truth, the brilliant and vigorous sons by Rudra, send down rain without wind upon the desert.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.95.8.1:
      त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
      tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yatsampṛñcānaḥ sadane gobhiradbhiḥ.
      He assumes an excellent and lustrous form, decking him in his home with milk and waters.

Declension

Masculine a-stem declension of त्वेष
singular dual plural
nominative त्वेषः (tveṣáḥ) त्वेषौ (tveṣaú)
त्वेषा¹ (tveṣā́¹)
त्वेषाः (tveṣā́ḥ)
त्वेषासः¹ (tveṣā́saḥ¹)
accusative त्वेषम् (tveṣám) त्वेषौ (tveṣaú)
त्वेषा¹ (tveṣā́¹)
त्वेषान् (tveṣā́n)
instrumental त्वेषेण (tveṣéṇa) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषैः (tveṣaíḥ)
त्वेषेभिः¹ (tveṣébhiḥ¹)
dative त्वेषाय (tveṣā́ya) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषेभ्यः (tveṣébhyaḥ)
ablative त्वेषात् (tveṣā́t) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषेभ्यः (tveṣébhyaḥ)
genitive त्वेषस्य (tveṣásya) त्वेषयोः (tveṣáyoḥ) त्वेषाणाम् (tveṣā́ṇām)
locative त्वेषे (tveṣé) त्वेषयोः (tveṣáyoḥ) त्वेषेषु (tveṣéṣu)
vocative त्वेष (tvéṣa) त्वेषौ (tvéṣau)
त्वेषा¹ (tvéṣā¹)
त्वेषाः (tvéṣāḥ)
त्वेषासः¹ (tvéṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of त्वेषा
singular dual plural
nominative त्वेषा (tveṣā́) त्वेषे (tveṣé) त्वेषाः (tveṣā́ḥ)
accusative त्वेषाम् (tveṣā́m) त्वेषे (tveṣé) त्वेषाः (tveṣā́ḥ)
instrumental त्वेषया (tveṣáyā)
त्वेषा¹ (tveṣā́¹)
त्वेषाभ्याम् (tveṣā́bhyām) त्वेषाभिः (tveṣā́bhiḥ)
dative त्वेषायै (tveṣā́yai) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषाभ्यः (tveṣā́bhyaḥ)
ablative त्वेषायाः (tveṣā́yāḥ)
त्वेषायै² (tveṣā́yai²)
त्वेषाभ्याम् (tveṣā́bhyām) त्वेषाभ्यः (tveṣā́bhyaḥ)
genitive त्वेषायाः (tveṣā́yāḥ)
त्वेषायै² (tveṣā́yai²)
त्वेषयोः (tveṣáyoḥ) त्वेषाणाम् (tveṣā́ṇām)
locative त्वेषायाम् (tveṣā́yām) त्वेषयोः (tveṣáyoḥ) त्वेषासु (tveṣā́su)
vocative त्वेषे (tvéṣe) त्वेषे (tvéṣe) त्वेषाः (tvéṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेष
singular dual plural
nominative त्वेषम् (tveṣám) त्वेषे (tveṣé) त्वेषाणि (tveṣā́ṇi)
त्वेषा¹ (tveṣā́¹)
accusative त्वेषम् (tveṣám) त्वेषे (tveṣé) त्वेषाणि (tveṣā́ṇi)
त्वेषा¹ (tveṣā́¹)
instrumental त्वेषेण (tveṣéṇa) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषैः (tveṣaíḥ)
त्वेषेभिः¹ (tveṣébhiḥ¹)
dative त्वेषाय (tveṣā́ya) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषेभ्यः (tveṣébhyaḥ)
ablative त्वेषात् (tveṣā́t) त्वेषाभ्याम् (tveṣā́bhyām) त्वेषेभ्यः (tveṣébhyaḥ)
genitive त्वेषस्य (tveṣásya) त्वेषयोः (tveṣáyoḥ) त्वेषाणाम् (tveṣā́ṇām)
locative त्वेषे (tveṣé) त्वेषयोः (tveṣáyoḥ) त्वेषेषु (tveṣéṣu)
vocative त्वेष (tvéṣa) त्वेषे (tvéṣe) त्वेषाणि (tvéṣāṇi)
त्वेषा¹ (tvéṣā¹)
  • ¹Vedic

References