त्वेष
Sanskrit
Alternative forms
Alternative scripts
- ত্বেষ (Assamese script)
- ᬢ᭄ᬯᬾᬱ (Balinese script)
- ত্বেষ (Bengali script)
- 𑰝𑰿𑰪𑰸𑰬 (Bhaiksuki script)
- 𑀢𑁆𑀯𑁂𑀱 (Brahmi script)
- တွေၑ (Burmese script)
- ત્વેષ (Gujarati script)
- ਤ੍ਵੇਸ਼ (Gurmukhi script)
- 𑌤𑍍𑌵𑍇𑌷 (Grantha script)
- ꦠ꧀ꦮꦺꦰ (Javanese script)
- 𑂞𑂹𑂫𑂵𑂭 (Kaithi script)
- ತ್ವೇಷ (Kannada script)
- ត្វេឞ (Khmer script)
- ຕ຺ເວຩ (Lao script)
- ത്വേഷ (Malayalam script)
- ᢠᠣᠸᡝᢢᠠ (Manchu script)
- 𑘝𑘿𑘪𑘹𑘬 (Modi script)
- ᢐᠸᠧᢔᠠ᠋ (Mongolian script)
- 𑦽𑧠𑧊𑧚𑧌 (Nandinagari script)
- 𑐟𑑂𑐰𑐾𑐲 (Newa script)
- ତ୍ଵେଷ (Odia script)
- ꢡ꣄ꢮꢾꢰ (Saurashtra script)
- 𑆠𑇀𑆮𑆼𑆰 (Sharada script)
- 𑖝𑖿𑖪𑖸𑖬 (Siddham script)
- ත්වෙෂ (Sinhalese script)
- 𑩫 𑪙𑩾𑩔𑪀 (Soyombo script)
- 𑚙𑚶𑚦𑚲 (Takri script)
- த்வேஷ (Tamil script)
- త్వేష (Telugu script)
- ตฺเวษ (Thai script)
- ཏྭེ་ཥ (Tibetan script)
- 𑒞𑓂𑒫𑒹𑒭 (Tirhuta script)
- 𑨙𑩇𑨭𑨄𑨯 (Zanabazar Square script)
Etymology
From the root त्विष् (tviṣ, “to be violently agitated or excited; to shine”).
Pronunciation
- (Vedic) IPA(key): /tʋɐj.ʂɐ́/
- (Classical Sanskrit) IPA(key): /t̪ʋeː.ʂɐ/
Adjective
त्वेष • (tveṣá) stem
- vehement, impetuous; causing fear, awful, fierce
- c. 1200 BCE – 1000 BCE, Atharvaveda 9.4.1:
- साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
भद्रं दात्रे यजमानाय शिक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥- sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat.
bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyastantumātān. - The Bull, fierce, thousandfold, filled full of vigour, bearing within his flanks all forms and natures,
Bṛhaspati's Steer, had stretched the thread, bestowing bliss on the worshipper, the liberal giver.
- sāhasrastveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat.
- साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
- brilliant, glittering, lustrous
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | त्वेषः (tveṣáḥ) | त्वेषौ (tveṣaú) त्वेषा¹ (tveṣā́¹) |
त्वेषाः (tveṣā́ḥ) त्वेषासः¹ (tveṣā́saḥ¹) |
| accusative | त्वेषम् (tveṣám) | त्वेषौ (tveṣaú) त्वेषा¹ (tveṣā́¹) |
त्वेषान् (tveṣā́n) |
| instrumental | त्वेषेण (tveṣéṇa) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषैः (tveṣaíḥ) त्वेषेभिः¹ (tveṣébhiḥ¹) |
| dative | त्वेषाय (tveṣā́ya) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषेभ्यः (tveṣébhyaḥ) |
| ablative | त्वेषात् (tveṣā́t) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषेभ्यः (tveṣébhyaḥ) |
| genitive | त्वेषस्य (tveṣásya) | त्वेषयोः (tveṣáyoḥ) | त्वेषाणाम् (tveṣā́ṇām) |
| locative | त्वेषे (tveṣé) | त्वेषयोः (tveṣáyoḥ) | त्वेषेषु (tveṣéṣu) |
| vocative | त्वेष (tvéṣa) | त्वेषौ (tvéṣau) त्वेषा¹ (tvéṣā¹) |
त्वेषाः (tvéṣāḥ) त्वेषासः¹ (tvéṣāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | त्वेषा (tveṣā́) | त्वेषे (tveṣé) | त्वेषाः (tveṣā́ḥ) |
| accusative | त्वेषाम् (tveṣā́m) | त्वेषे (tveṣé) | त्वेषाः (tveṣā́ḥ) |
| instrumental | त्वेषया (tveṣáyā) त्वेषा¹ (tveṣā́¹) |
त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषाभिः (tveṣā́bhiḥ) |
| dative | त्वेषायै (tveṣā́yai) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषाभ्यः (tveṣā́bhyaḥ) |
| ablative | त्वेषायाः (tveṣā́yāḥ) त्वेषायै² (tveṣā́yai²) |
त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषाभ्यः (tveṣā́bhyaḥ) |
| genitive | त्वेषायाः (tveṣā́yāḥ) त्वेषायै² (tveṣā́yai²) |
त्वेषयोः (tveṣáyoḥ) | त्वेषाणाम् (tveṣā́ṇām) |
| locative | त्वेषायाम् (tveṣā́yām) | त्वेषयोः (tveṣáyoḥ) | त्वेषासु (tveṣā́su) |
| vocative | त्वेषे (tvéṣe) | त्वेषे (tvéṣe) | त्वेषाः (tvéṣāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | त्वेषम् (tveṣám) | त्वेषे (tveṣé) | त्वेषाणि (tveṣā́ṇi) त्वेषा¹ (tveṣā́¹) |
| accusative | त्वेषम् (tveṣám) | त्वेषे (tveṣé) | त्वेषाणि (tveṣā́ṇi) त्वेषा¹ (tveṣā́¹) |
| instrumental | त्वेषेण (tveṣéṇa) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषैः (tveṣaíḥ) त्वेषेभिः¹ (tveṣébhiḥ¹) |
| dative | त्वेषाय (tveṣā́ya) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषेभ्यः (tveṣébhyaḥ) |
| ablative | त्वेषात् (tveṣā́t) | त्वेषाभ्याम् (tveṣā́bhyām) | त्वेषेभ्यः (tveṣébhyaḥ) |
| genitive | त्वेषस्य (tveṣásya) | त्वेषयोः (tveṣáyoḥ) | त्वेषाणाम् (tveṣā́ṇām) |
| locative | त्वेषे (tveṣé) | त्वेषयोः (tveṣáyoḥ) | त्वेषेषु (tveṣéṣu) |
| vocative | त्वेष (tvéṣa) | त्वेषे (tvéṣe) | त्वेषाणि (tvéṣāṇi) त्वेषा¹ (tvéṣā¹) |
- ¹Vedic
References
- Monier Williams (1899) “त्वेष”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 464, column 2.
- Hellwig, Oliver (2010–2025) “tveṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890) “त्वेष”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 795
- Arthur Anthony Macdonell (1893) “त्वेष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 114