दंष्ट्र

Sanskrit

Etymology

From Proto-Indo-Iranian *dánštram, from Proto-Indo-European *denḱ-trom, from *denḱ- (to bite) + *-trom (suffix denoting a tool or an intrument for an action). Cognate with Avestan 𐬙𐬌𐬲𐬌-𐬛𐬄𐬯𐬙𐬭𐬀 (tiži-dąstra, having sharp teeth). By surface analysis, दंश् (daṃś) +‎ -त्र (-tra).

Pronunciation

Noun

दंष्ट्र • (dáṃṣṭra) stemm (root दंश्)

  1. large tooth, tusk, fang
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.13.4:
      असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं
      asinvandaṃṣṭraiḥ pituratti bhojanaṃ
      Greedily with his teeth he eats the master's food.
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of दंष्ट्र
singular dual plural
nominative दंष्ट्रः (dáṃṣṭraḥ) दंष्ट्रौ (dáṃṣṭrau)
दंष्ट्रा¹ (dáṃṣṭrā¹)
दंष्ट्राः (dáṃṣṭrāḥ)
दंष्ट्रासः¹ (dáṃṣṭrāsaḥ¹)
accusative दंष्ट्रम् (dáṃṣṭram) दंष्ट्रौ (dáṃṣṭrau)
दंष्ट्रा¹ (dáṃṣṭrā¹)
दंष्ट्रान् (dáṃṣṭrān)
instrumental दंष्ट्रेण (dáṃṣṭreṇa) दंष्ट्राभ्याम् (dáṃṣṭrābhyām) दंष्ट्रैः (dáṃṣṭraiḥ)
दंष्ट्रेभिः¹ (dáṃṣṭrebhiḥ¹)
dative दंष्ट्राय (dáṃṣṭrāya) दंष्ट्राभ्याम् (dáṃṣṭrābhyām) दंष्ट्रेभ्यः (dáṃṣṭrebhyaḥ)
ablative दंष्ट्रात् (dáṃṣṭrāt) दंष्ट्राभ्याम् (dáṃṣṭrābhyām) दंष्ट्रेभ्यः (dáṃṣṭrebhyaḥ)
genitive दंष्ट्रस्य (dáṃṣṭrasya) दंष्ट्रयोः (dáṃṣṭrayoḥ) दंष्ट्राणाम् (dáṃṣṭrāṇām)
locative दंष्ट्रे (dáṃṣṭre) दंष्ट्रयोः (dáṃṣṭrayoḥ) दंष्ट्रेषु (dáṃṣṭreṣu)
vocative दंष्ट्र (dáṃṣṭra) दंष्ट्रौ (dáṃṣṭrau)
दंष्ट्रा¹ (dáṃṣṭrā¹)
दंष्ट्राः (dáṃṣṭrāḥ)
दंष्ट्रासः¹ (dáṃṣṭrāsaḥ¹)
  • ¹Vedic

References