दग्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *dʰₔgʷʰ-tó-s, from *dʰegʷʰ- (to burn).

Pronunciation

Adjective

दग्ध • (dagdhá) stem

  1. burnt, scorched, consumed by fire
  2. tormented, pained, consumed by distress

Declension

Masculine a-stem declension of दग्ध
singular dual plural
nominative दग्धः (dagdháḥ) दग्धौ (dagdhaú)
दग्धा¹ (dagdhā́¹)
दग्धाः (dagdhā́ḥ)
दग्धासः¹ (dagdhā́saḥ¹)
accusative दग्धम् (dagdhám) दग्धौ (dagdhaú)
दग्धा¹ (dagdhā́¹)
दग्धान् (dagdhā́n)
instrumental दग्धेन (dagdhéna) दग्धाभ्याम् (dagdhā́bhyām) दग्धैः (dagdhaíḥ)
दग्धेभिः¹ (dagdhébhiḥ¹)
dative दग्धाय (dagdhā́ya) दग्धाभ्याम् (dagdhā́bhyām) दग्धेभ्यः (dagdhébhyaḥ)
ablative दग्धात् (dagdhā́t) दग्धाभ्याम् (dagdhā́bhyām) दग्धेभ्यः (dagdhébhyaḥ)
genitive दग्धस्य (dagdhásya) दग्धयोः (dagdháyoḥ) दग्धानाम् (dagdhā́nām)
locative दग्धे (dagdhé) दग्धयोः (dagdháyoḥ) दग्धेषु (dagdhéṣu)
vocative दग्ध (dágdha) दग्धौ (dágdhau)
दग्धा¹ (dágdhā¹)
दग्धाः (dágdhāḥ)
दग्धासः¹ (dágdhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दग्धा
singular dual plural
nominative दग्धा (dagdhā́) दग्धे (dagdhé) दग्धाः (dagdhā́ḥ)
accusative दग्धाम् (dagdhā́m) दग्धे (dagdhé) दग्धाः (dagdhā́ḥ)
instrumental दग्धया (dagdháyā)
दग्धा¹ (dagdhā́¹)
दग्धाभ्याम् (dagdhā́bhyām) दग्धाभिः (dagdhā́bhiḥ)
dative दग्धायै (dagdhā́yai) दग्धाभ्याम् (dagdhā́bhyām) दग्धाभ्यः (dagdhā́bhyaḥ)
ablative दग्धायाः (dagdhā́yāḥ)
दग्धायै² (dagdhā́yai²)
दग्धाभ्याम् (dagdhā́bhyām) दग्धाभ्यः (dagdhā́bhyaḥ)
genitive दग्धायाः (dagdhā́yāḥ)
दग्धायै² (dagdhā́yai²)
दग्धयोः (dagdháyoḥ) दग्धानाम् (dagdhā́nām)
locative दग्धायाम् (dagdhā́yām) दग्धयोः (dagdháyoḥ) दग्धासु (dagdhā́su)
vocative दग्धे (dágdhe) दग्धे (dágdhe) दग्धाः (dágdhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दग्ध
singular dual plural
nominative दग्धम् (dagdhám) दग्धे (dagdhé) दग्धानि (dagdhā́ni)
दग्धा¹ (dagdhā́¹)
accusative दग्धम् (dagdhám) दग्धे (dagdhé) दग्धानि (dagdhā́ni)
दग्धा¹ (dagdhā́¹)
instrumental दग्धेन (dagdhéna) दग्धाभ्याम् (dagdhā́bhyām) दग्धैः (dagdhaíḥ)
दग्धेभिः¹ (dagdhébhiḥ¹)
dative दग्धाय (dagdhā́ya) दग्धाभ्याम् (dagdhā́bhyām) दग्धेभ्यः (dagdhébhyaḥ)
ablative दग्धात् (dagdhā́t) दग्धाभ्याम् (dagdhā́bhyām) दग्धेभ्यः (dagdhébhyaḥ)
genitive दग्धस्य (dagdhásya) दग्धयोः (dagdháyoḥ) दग्धानाम् (dagdhā́nām)
locative दग्धे (dagdhé) दग्धयोः (dagdháyoḥ) दग्धेषु (dagdhéṣu)
vocative दग्ध (dágdha) दग्धे (dágdhe) दग्धानि (dágdhāni)
दग्धा¹ (dágdhā¹)
  • ¹Vedic

Descendants

  • Sauraseni Prakrit: 𑀤𑀤𑁆𑀥 (daddha)
    • Old Awadhi: दाधा (dādhā, burnt)
    • Sauraseni Prakrit: *𑀤𑀤𑁆𑀥𑁂𑀤𑀺 (*daddhedi)
      • Punjabi: [script needed] (ḍaddhaṇā, to be burnt)
      • Hindi: दाधना (dādhnā)

References