दण्डन

Sanskrit

Alternative scripts

Etymology

From दण्ड (daṇḍa) +‎ -अन (-ana).

Pronunciation

Noun

दण्डन • (dáṇḍana) stemm

  1. beating, chastising, punishing

Declension

Masculine a-stem declension of दण्डन
singular dual plural
nominative दण्डनः (dáṇḍanaḥ) दण्डनौ (dáṇḍanau)
दण्डना¹ (dáṇḍanā¹)
दण्डनाः (dáṇḍanāḥ)
दण्डनासः¹ (dáṇḍanāsaḥ¹)
accusative दण्डनम् (dáṇḍanam) दण्डनौ (dáṇḍanau)
दण्डना¹ (dáṇḍanā¹)
दण्डनान् (dáṇḍanān)
instrumental दण्डनेन (dáṇḍanena) दण्डनाभ्याम् (dáṇḍanābhyām) दण्डनैः (dáṇḍanaiḥ)
दण्डनेभिः¹ (dáṇḍanebhiḥ¹)
dative दण्डनाय (dáṇḍanāya) दण्डनाभ्याम् (dáṇḍanābhyām) दण्डनेभ्यः (dáṇḍanebhyaḥ)
ablative दण्डनात् (dáṇḍanāt) दण्डनाभ्याम् (dáṇḍanābhyām) दण्डनेभ्यः (dáṇḍanebhyaḥ)
genitive दण्डनस्य (dáṇḍanasya) दण्डनयोः (dáṇḍanayoḥ) दण्डनानाम् (dáṇḍanānām)
locative दण्डने (dáṇḍane) दण्डनयोः (dáṇḍanayoḥ) दण्डनेषु (dáṇḍaneṣu)
vocative दण्डन (dáṇḍana) दण्डनौ (dáṇḍanau)
दण्डना¹ (dáṇḍanā¹)
दण्डनाः (dáṇḍanāḥ)
दण्डनासः¹ (dáṇḍanāsaḥ¹)
  • ¹Vedic

Descendants

  • Tamil: தண்டனம் (taṇṭaṉam)
  • Telugu: దండనము (daṇḍanamu), దండన (daṇḍana)