दर्त्नु

Sanskrit

Etymology

From दॄ (dṝ).

Pronunciation

Adjective

दर्त्नु • (dartnú) stem

  1. bursting, breaking
Masculine u-stem declension of दर्त्नु
singular dual plural
nominative दर्त्नुः (dartnúḥ) दर्त्नू (dartnū́) दर्त्नवः (dartnávaḥ)
accusative दर्त्नुम् (dartnúm) दर्त्नू (dartnū́) दर्त्नून् (dartnū́n)
instrumental दर्त्नुना (dartnúnā)
दर्त्न्वा¹ (dartnvā́¹)
दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभिः (dartnúbhiḥ)
dative दर्त्नवे (dartnáve) दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभ्यः (dartnúbhyaḥ)
ablative दर्त्नोः (dartnóḥ) दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभ्यः (dartnúbhyaḥ)
genitive दर्त्नोः (dartnóḥ) दर्त्न्वोः (dartnvóḥ) दर्त्नूनाम् (dartnūnā́m)
locative दर्त्नौ (dartnaú) दर्त्न्वोः (dartnvóḥ) दर्त्नुषु (dartnúṣu)
vocative दर्त्नो (dártno) दर्त्नू (dártnū) दर्त्नवः (dártnavaḥ)
  • ¹Vedic
Feminine u-stem declension of दर्त्नु
singular dual plural
nominative दर्त्नुः (dartnúḥ) दर्त्नू (dartnū́) दर्त्नवः (dartnávaḥ)
accusative दर्त्नुम् (dartnúm) दर्त्नू (dartnū́) दर्त्नूः (dartnū́ḥ)
instrumental दर्त्न्वा (dartnvā́) दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभिः (dartnúbhiḥ)
dative दर्त्नवे (dartnáve)
दर्त्न्वै¹ (dartnvaí¹)
दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभ्यः (dartnúbhyaḥ)
ablative दर्त्नोः (dartnóḥ)
दर्त्न्वाः¹ (dartnvā́ḥ¹)
दर्त्न्वै² (dartnvaí²)
दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभ्यः (dartnúbhyaḥ)
genitive दर्त्नोः (dartnóḥ)
दर्त्न्वाः¹ (dartnvā́ḥ¹)
दर्त्न्वै² (dartnvaí²)
दर्त्न्वोः (dartnvóḥ) दर्त्नूनाम् (dartnūnā́m)
locative दर्त्नौ (dartnaú)
दर्त्न्वाम्¹ (dartnvā́m¹)
दर्त्न्वोः (dartnvóḥ) दर्त्नुषु (dartnúṣu)
vocative दर्त्नो (dártno) दर्त्नू (dártnū) दर्त्नवः (dártnavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of दर्त्नु
singular dual plural
nominative दर्त्नु (dartnú) दर्त्नुनी (dartnúnī) दर्त्नूनि (dartnū́ni)
दर्त्नु¹ (dartnú¹)
दर्त्नू¹ (dartnū́¹)
accusative दर्त्नु (dartnú) दर्त्नुनी (dartnúnī) दर्त्नूनि (dartnū́ni)
दर्त्नु¹ (dartnú¹)
दर्त्नू¹ (dartnū́¹)
instrumental दर्त्नुना (dartnúnā)
दर्त्न्वा¹ (dartnvā́¹)
दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभिः (dartnúbhiḥ)
dative दर्त्नुने (dartnúne)
दर्त्नवे (dartnáve)
दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभ्यः (dartnúbhyaḥ)
ablative दर्त्नुनः (dartnúnaḥ)
दर्त्नोः (dartnóḥ)
दर्त्नुभ्याम् (dartnúbhyām) दर्त्नुभ्यः (dartnúbhyaḥ)
genitive दर्त्नुनः (dartnúnaḥ)
दर्त्नोः (dartnóḥ)
दर्त्नुनोः (dartnúnoḥ)
दर्त्न्वोः (dartnvóḥ)
दर्त्नूनाम् (dartnūnā́m)
locative दर्त्नुनि (dartnúni)
दर्त्नौ (dartnaú)
दर्त्नुनोः (dartnúnoḥ)
दर्त्न्वोः (dartnvóḥ)
दर्त्नुषु (dartnúṣu)
vocative दर्त्नु (dártnu)
दर्त्नो (dártno)
दर्त्नुनी (dártnunī) दर्त्नूनि (dártnūni)
दर्त्नु¹ (dártnu¹)
दर्त्नू¹ (dártnū¹)
  • ¹Vedic