दाक्षिण्य

Hindi

Etymology

Learned borrowing from Sanskrit दाक्षिण्य (dākṣiṇya).

Pronunciation

  • (Delhi) IPA(key): /d̪ɑːk.ʂɪɳ.jᵊ/, [d̪äːk.ʃɪ̃ɳ.jᵊ]

Adjective

दाक्षिण्य • (dākṣiṇya) (indeclinable)

  1. coming from the south
  2. belonging to or worthy of a sacrificial fee

Noun

दाक्षिण्य • (dākṣiṇyam

  1. (rare, formal) dexterity, skill, officiousness, gallantry, kindness, consideration, piety

Declension

Declension of दाक्षिण्य (masc cons-stem)
singular plural
direct दाक्षिण्य
dākṣiṇya
दाक्षिण्य
dākṣiṇya
oblique दाक्षिण्य
dākṣiṇya
दाक्षिण्यों
dākṣiṇyõ
vocative दाक्षिण्य
dākṣiṇya
दाक्षिण्यो
dākṣiṇyo

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of दक्षिण (dákṣiṇa) with a -य (-ya) extension.

Pronunciation

Adjective

दाक्षिण्य • (dākṣiṇya) stem

  1. belonging to or worthy of a sacrificial fee
  2. dexterous, energetic, strong, capable

Declension

Masculine a-stem declension of दाक्षिण्य
singular dual plural
nominative दाक्षिण्यः (dākṣiṇyaḥ) दाक्षिण्यौ (dākṣiṇyau)
दाक्षिण्या¹ (dākṣiṇyā¹)
दाक्षिण्याः (dākṣiṇyāḥ)
दाक्षिण्यासः¹ (dākṣiṇyāsaḥ¹)
accusative दाक्षिण्यम् (dākṣiṇyam) दाक्षिण्यौ (dākṣiṇyau)
दाक्षिण्या¹ (dākṣiṇyā¹)
दाक्षिण्यान् (dākṣiṇyān)
instrumental दाक्षिण्येन (dākṣiṇyena) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्यैः (dākṣiṇyaiḥ)
दाक्षिण्येभिः¹ (dākṣiṇyebhiḥ¹)
dative दाक्षिण्याय (dākṣiṇyāya) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्येभ्यः (dākṣiṇyebhyaḥ)
ablative दाक्षिण्यात् (dākṣiṇyāt) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्येभ्यः (dākṣiṇyebhyaḥ)
genitive दाक्षिण्यस्य (dākṣiṇyasya) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्यानाम् (dākṣiṇyānām)
locative दाक्षिण्ये (dākṣiṇye) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्येषु (dākṣiṇyeṣu)
vocative दाक्षिण्य (dākṣiṇya) दाक्षिण्यौ (dākṣiṇyau)
दाक्षिण्या¹ (dākṣiṇyā¹)
दाक्षिण्याः (dākṣiṇyāḥ)
दाक्षिण्यासः¹ (dākṣiṇyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दाक्षिण्या
singular dual plural
nominative दाक्षिण्या (dākṣiṇyā) दाक्षिण्ये (dākṣiṇye) दाक्षिण्याः (dākṣiṇyāḥ)
accusative दाक्षिण्याम् (dākṣiṇyām) दाक्षिण्ये (dākṣiṇye) दाक्षिण्याः (dākṣiṇyāḥ)
instrumental दाक्षिण्यया (dākṣiṇyayā)
दाक्षिण्या¹ (dākṣiṇyā¹)
दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्याभिः (dākṣiṇyābhiḥ)
dative दाक्षिण्यायै (dākṣiṇyāyai) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्याभ्यः (dākṣiṇyābhyaḥ)
ablative दाक्षिण्यायाः (dākṣiṇyāyāḥ)
दाक्षिण्यायै² (dākṣiṇyāyai²)
दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्याभ्यः (dākṣiṇyābhyaḥ)
genitive दाक्षिण्यायाः (dākṣiṇyāyāḥ)
दाक्षिण्यायै² (dākṣiṇyāyai²)
दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्यानाम् (dākṣiṇyānām)
locative दाक्षिण्यायाम् (dākṣiṇyāyām) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्यासु (dākṣiṇyāsu)
vocative दाक्षिण्ये (dākṣiṇye) दाक्षिण्ये (dākṣiṇye) दाक्षिण्याः (dākṣiṇyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दाक्षिण्य
singular dual plural
nominative दाक्षिण्यम् (dākṣiṇyam) दाक्षिण्ये (dākṣiṇye) दाक्षिण्यानि (dākṣiṇyāni)
दाक्षिण्या¹ (dākṣiṇyā¹)
accusative दाक्षिण्यम् (dākṣiṇyam) दाक्षिण्ये (dākṣiṇye) दाक्षिण्यानि (dākṣiṇyāni)
दाक्षिण्या¹ (dākṣiṇyā¹)
instrumental दाक्षिण्येन (dākṣiṇyena) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्यैः (dākṣiṇyaiḥ)
दाक्षिण्येभिः¹ (dākṣiṇyebhiḥ¹)
dative दाक्षिण्याय (dākṣiṇyāya) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्येभ्यः (dākṣiṇyebhyaḥ)
ablative दाक्षिण्यात् (dākṣiṇyāt) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्येभ्यः (dākṣiṇyebhyaḥ)
genitive दाक्षिण्यस्य (dākṣiṇyasya) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्यानाम् (dākṣiṇyānām)
locative दाक्षिण्ये (dākṣiṇye) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्येषु (dākṣiṇyeṣu)
vocative दाक्षिण्य (dākṣiṇya) दाक्षिण्ये (dākṣiṇye) दाक्षिण्यानि (dākṣiṇyāni)
दाक्षिण्या¹ (dākṣiṇyā¹)
  • ¹Vedic

Noun

दाक्षिण्य • (dākṣiṇya) stemn

  1. dexterity, skill, officiousness, gallantry, kindness, consideration, piety
  2. the ritual of the right hand Śāktas
  3. name of a tantra

Declension

Neuter a-stem declension of दाक्षिण्य
singular dual plural
nominative दाक्षिण्यम् (dākṣiṇyam) दाक्षिण्ये (dākṣiṇye) दाक्षिण्यानि (dākṣiṇyāni)
दाक्षिण्या¹ (dākṣiṇyā¹)
accusative दाक्षिण्यम् (dākṣiṇyam) दाक्षिण्ये (dākṣiṇye) दाक्षिण्यानि (dākṣiṇyāni)
दाक्षिण्या¹ (dākṣiṇyā¹)
instrumental दाक्षिण्येन (dākṣiṇyena) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्यैः (dākṣiṇyaiḥ)
दाक्षिण्येभिः¹ (dākṣiṇyebhiḥ¹)
dative दाक्षिण्याय (dākṣiṇyāya) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्येभ्यः (dākṣiṇyebhyaḥ)
ablative दाक्षिण्यात् (dākṣiṇyāt) दाक्षिण्याभ्याम् (dākṣiṇyābhyām) दाक्षिण्येभ्यः (dākṣiṇyebhyaḥ)
genitive दाक्षिण्यस्य (dākṣiṇyasya) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्यानाम् (dākṣiṇyānām)
locative दाक्षिण्ये (dākṣiṇye) दाक्षिण्ययोः (dākṣiṇyayoḥ) दाक्षिण्येषु (dākṣiṇyeṣu)
vocative दाक्षिण्य (dākṣiṇya) दाक्षिण्ये (dākṣiṇye) दाक्षिण्यानि (dākṣiṇyāni)
दाक्षिण्या¹ (dākṣiṇyā¹)
  • ¹Vedic

Descendants

  • Hindi: दाक्षिण्य (dākṣiṇya)
  • Telugu: దాక్షిణ్యం (dākṣiṇyaṁ)

References