दानु

Sanskrit

Pronunciation

Etymology 1

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

दानु • (dā́nu) stem

  1. valiant, victor, conqueror
Declension
Masculine u-stem declension of दानु
singular dual plural
nominative दानुः (dā́nuḥ) दानू (dā́nū) दानवः (dā́navaḥ)
accusative दानुम् (dā́num) दानू (dā́nū) दानून् (dā́nūn)
instrumental दानुना (dā́nunā)
दान्वा¹ (dā́nvā¹)
दानुभ्याम् (dā́nubhyām) दानुभिः (dā́nubhiḥ)
dative दानवे (dā́nave)
दान्वे¹ (dā́nve¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
ablative दानोः (dā́noḥ)
दान्वः¹ (dā́nvaḥ¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
genitive दानोः (dā́noḥ)
दान्वः¹ (dā́nvaḥ¹)
दान्वोः (dā́nvoḥ) दानूनाम् (dā́nūnām)
locative दानौ (dā́nau) दान्वोः (dā́nvoḥ) दानुषु (dā́nuṣu)
vocative दानो (dā́no) दानू (dā́nū) दानवः (dā́navaḥ)
  • ¹Vedic
Feminine u-stem declension of दानु
singular dual plural
nominative दानुः (dā́nuḥ) दानू (dā́nū) दानवः (dā́navaḥ)
accusative दानुम् (dā́num) दानू (dā́nū) दानूः (dā́nūḥ)
instrumental दान्वा (dā́nvā) दानुभ्याम् (dā́nubhyām) दानुभिः (dā́nubhiḥ)
dative दानवे (dā́nave)
दान्वै¹ (dā́nvai¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
ablative दानोः (dā́noḥ)
दान्वाः¹ (dā́nvāḥ¹)
दान्वै² (dā́nvai²)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
genitive दानोः (dā́noḥ)
दान्वाः¹ (dā́nvāḥ¹)
दान्वै² (dā́nvai²)
दान्वोः (dā́nvoḥ) दानूनाम् (dā́nūnām)
locative दानौ (dā́nau)
दान्वाम्¹ (dā́nvām¹)
दान्वोः (dā́nvoḥ) दानुषु (dā́nuṣu)
vocative दानो (dā́no) दानू (dā́nū) दानवः (dā́navaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of दानु
singular dual plural
nominative दानु (dā́nu) दानुनी (dā́nunī) दानूनि (dā́nūni)
दानु¹ (dā́nu¹)
दानू¹ (dā́nū¹)
accusative दानु (dā́nu) दानुनी (dā́nunī) दानूनि (dā́nūni)
दानु¹ (dā́nu¹)
दानू¹ (dā́nū¹)
instrumental दानुना (dā́nunā)
दान्वा¹ (dā́nvā¹)
दानुभ्याम् (dā́nubhyām) दानुभिः (dā́nubhiḥ)
dative दानुने (dā́nune)
दानवे (dā́nave)
दान्वे¹ (dā́nve¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
ablative दानुनः (dā́nunaḥ)
दानोः (dā́noḥ)
दान्वः¹ (dā́nvaḥ¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
genitive दानुनः (dā́nunaḥ)
दानोः (dā́noḥ)
दान्वः¹ (dā́nvaḥ¹)
दानुनोः (dā́nunoḥ)
दान्वोः (dā́nvoḥ)
दानूनाम् (dā́nūnām)
locative दानुनि (dā́nuni)
दानौ (dā́nau)
दानुनोः (dā́nunoḥ)
दान्वोः (dā́nvoḥ)
दानुषु (dā́nuṣu)
vocative दानु (dā́nu)
दानो (dā́no)
दानुनी (dā́nunī) दानूनि (dā́nūni)
दानु¹ (dā́nu¹)
दानू¹ (dā́nū¹)
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *dáHnu, from Proto-Indo-Iranian *dáHnu, from Proto-Indo-European *déh₂nu (river (deity)). Cognate with Avestan 𐬛𐬁𐬥𐬎 (dānu, river) and Ossetian дон (don, river). See also Ancient Greek δρόσος (drósos, dew), less likely related.

Noun

दानु • (dā́nu) stemn

  1. a drop of liquid, dew
  2. fluid
Declension
Neuter u-stem declension of दानु
singular dual plural
nominative दानु (dā́nu) दानुनी (dā́nunī) दानूनि (dā́nūni)
दानु¹ (dā́nu¹)
दानू¹ (dā́nū¹)
accusative दानु (dā́nu) दानुनी (dā́nunī) दानूनि (dā́nūni)
दानु¹ (dā́nu¹)
दानू¹ (dā́nū¹)
instrumental दानुना (dā́nunā)
दान्वा¹ (dā́nvā¹)
दानुभ्याम् (dā́nubhyām) दानुभिः (dā́nubhiḥ)
dative दानुने (dā́nune)
दानवे¹ (dā́nave¹)
दान्वे¹ (dā́nve¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
ablative दानुनः (dā́nunaḥ)
दानोः¹ (dā́noḥ¹)
दान्वः¹ (dā́nvaḥ¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
genitive दानुनः (dā́nunaḥ)
दानोः¹ (dā́noḥ¹)
दान्वः¹ (dā́nvaḥ¹)
दानुनोः (dā́nunoḥ)
दान्वोः¹ (dā́nvoḥ¹)
दानूनाम् (dā́nūnām)
locative दानुनि (dā́nuni)
दानौ¹ (dā́nau¹)
दानुनोः (dā́nunoḥ)
दान्वोः¹ (dā́nvoḥ¹)
दानुषु (dā́nuṣu)
vocative दानु (dā́nu)
दानो (dā́no)
दानुनी (dā́nunī) दानूनि (dā́nūni)
दानु¹ (dā́nu¹)
दानू¹ (dā́nū¹)
  • ¹Vedic

Noun

दानु • (dā́nu) stemm

  1. a class of demons
Declension
Masculine u-stem declension of दानु
singular dual plural
nominative दानुः (dā́nuḥ) दानू (dā́nū) दानवः (dā́navaḥ)
accusative दानुम् (dā́num) दानू (dā́nū) दानून् (dā́nūn)
instrumental दानुना (dā́nunā)
दान्वा¹ (dā́nvā¹)
दानुभ्याम् (dā́nubhyām) दानुभिः (dā́nubhiḥ)
dative दानवे (dā́nave)
दान्वे¹ (dā́nve¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
ablative दानोः (dā́noḥ)
दान्वः¹ (dā́nvaḥ¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
genitive दानोः (dā́noḥ)
दान्वः¹ (dā́nvaḥ¹)
दान्वोः (dā́nvoḥ) दानूनाम् (dā́nūnām)
locative दानौ (dā́nau) दान्वोः (dā́nvoḥ) दानुषु (dā́nuṣu)
vocative दानो (dā́no) दानू (dā́nū) दानवः (dā́navaḥ)
  • ¹Vedic

Proper noun

दानु • (dā́nu) stemf

  1. (Vedic religion, Hinduism) Danu, mother of the Danavas.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.12.11:
      यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्।
      ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑॥
      yáḥ śámbaraṃ párvateṣu kṣiyántaṃ catvāriṃśyā́ṃ śarádyanvávindat.
      ojāyámānaṃ yó áhiṃ jaghā́na dā́nuṃ śáyānaṃ sá janāsa índraḥ.
      He, who discovered Śambara dwelling in the mountains for forty years; who slew Ahi, growing in strength, and the sleeping son of Dānu; he, men, is Indra.
Declension
Feminine u-stem declension of दानु
singular dual plural
nominative दानुः (dā́nuḥ) दानू (dā́nū) दानवः (dā́navaḥ)
accusative दानुम् (dā́num) दानू (dā́nū) दानूः (dā́nūḥ)
instrumental दान्वा (dā́nvā) दानुभ्याम् (dā́nubhyām) दानुभिः (dā́nubhiḥ)
dative दानवे (dā́nave)
दान्वै¹ (dā́nvai¹)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
ablative दानोः (dā́noḥ)
दान्वाः¹ (dā́nvāḥ¹)
दान्वै² (dā́nvai²)
दानुभ्याम् (dā́nubhyām) दानुभ्यः (dā́nubhyaḥ)
genitive दानोः (dā́noḥ)
दान्वाः¹ (dā́nvāḥ¹)
दान्वै² (dā́nvai²)
दान्वोः (dā́nvoḥ) दानूनाम् (dā́nūnām)
locative दानौ (dā́nau)
दान्वाम्¹ (dā́nvām¹)
दान्वोः (dā́nvoḥ) दानुषु (dā́nuṣu)
vocative दानो (dā́no) दानू (dā́nū) दानवः (dā́navaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Derived terms

References