दिष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *dištás (shown, pointed out), from Proto-Indo-European *diḱ-tó-s, from *deyḱ- (to show, point out). Cognate with Parthian (ʾwp-)dst, Latin dictus. The Sanskrit root is दिश् (diś).

Pronunciation

Adjective

दिष्ट • (diṣṭá) stem

  1. shown, pointed out
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.183.5:
      यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र् दस्रा॒ हव॒ते ऽव॑से ह॒विष्मा॑न् ।
      दिशं॒ न दि॒ष्टाम् ऋ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥
      yuvā́ṃ gótamaḥ purumīḷhó átrir dásrā hávaté ʼvase havíṣmān.
      díśaṃ ná diṣṭā́m ṛjūyéva yántā́ me hávaṃ nāsatyópa yātam.
      Gotama, Purumīlha, Atri bringing oblations all invoke you for protection.
      Like one who goes straight to the point shown, come, ye Nāsatyas, to mine invocation
  2. fixed

Declension

Masculine a-stem declension of दिष्ट
singular dual plural
nominative दिष्टः (diṣṭáḥ) दिष्टौ (diṣṭaú)
दिष्टा¹ (diṣṭā́¹)
दिष्टाः (diṣṭā́ḥ)
दिष्टासः¹ (diṣṭā́saḥ¹)
accusative दिष्टम् (diṣṭám) दिष्टौ (diṣṭaú)
दिष्टा¹ (diṣṭā́¹)
दिष्टान् (diṣṭā́n)
instrumental दिष्टेन (diṣṭéna) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टैः (diṣṭaíḥ)
दिष्टेभिः¹ (diṣṭébhiḥ¹)
dative दिष्टाय (diṣṭā́ya) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टेभ्यः (diṣṭébhyaḥ)
ablative दिष्टात् (diṣṭā́t) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टेभ्यः (diṣṭébhyaḥ)
genitive दिष्टस्य (diṣṭásya) दिष्टयोः (diṣṭáyoḥ) दिष्टानाम् (diṣṭā́nām)
locative दिष्टे (diṣṭé) दिष्टयोः (diṣṭáyoḥ) दिष्टेषु (diṣṭéṣu)
vocative दिष्ट (díṣṭa) दिष्टौ (díṣṭau)
दिष्टा¹ (díṣṭā¹)
दिष्टाः (díṣṭāḥ)
दिष्टासः¹ (díṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दिष्टा
singular dual plural
nominative दिष्टा (diṣṭā́) दिष्टे (diṣṭé) दिष्टाः (diṣṭā́ḥ)
accusative दिष्टाम् (diṣṭā́m) दिष्टे (diṣṭé) दिष्टाः (diṣṭā́ḥ)
instrumental दिष्टया (diṣṭáyā)
दिष्टा¹ (diṣṭā́¹)
दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टाभिः (diṣṭā́bhiḥ)
dative दिष्टायै (diṣṭā́yai) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टाभ्यः (diṣṭā́bhyaḥ)
ablative दिष्टायाः (diṣṭā́yāḥ)
दिष्टायै² (diṣṭā́yai²)
दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टाभ्यः (diṣṭā́bhyaḥ)
genitive दिष्टायाः (diṣṭā́yāḥ)
दिष्टायै² (diṣṭā́yai²)
दिष्टयोः (diṣṭáyoḥ) दिष्टानाम् (diṣṭā́nām)
locative दिष्टायाम् (diṣṭā́yām) दिष्टयोः (diṣṭáyoḥ) दिष्टासु (diṣṭā́su)
vocative दिष्टे (díṣṭe) दिष्टे (díṣṭe) दिष्टाः (díṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दिष्ट
singular dual plural
nominative दिष्टम् (diṣṭám) दिष्टे (diṣṭé) दिष्टानि (diṣṭā́ni)
दिष्टा¹ (diṣṭā́¹)
accusative दिष्टम् (diṣṭám) दिष्टे (diṣṭé) दिष्टानि (diṣṭā́ni)
दिष्टा¹ (diṣṭā́¹)
instrumental दिष्टेन (diṣṭéna) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टैः (diṣṭaíḥ)
दिष्टेभिः¹ (diṣṭébhiḥ¹)
dative दिष्टाय (diṣṭā́ya) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टेभ्यः (diṣṭébhyaḥ)
ablative दिष्टात् (diṣṭā́t) दिष्टाभ्याम् (diṣṭā́bhyām) दिष्टेभ्यः (diṣṭébhyaḥ)
genitive दिष्टस्य (diṣṭásya) दिष्टयोः (diṣṭáyoḥ) दिष्टानाम् (diṣṭā́nām)
locative दिष्टे (diṣṭé) दिष्टयोः (diṣṭáyoḥ) दिष्टेषु (diṣṭéṣu)
vocative दिष्ट (díṣṭa) दिष्टे (díṣṭe) दिष्टानि (díṣṭāni)
दिष्टा¹ (díṣṭā¹)
  • ¹Vedic

References