दीक्षित

Sanskrit

Alternative scripts

Etymology

From the root दीक्ष् (dīkṣ, to consecrate), ultimately from Proto-Indo-European *deḱ- (to offer).

Pronunciation

Adjective

दीक्षित • (dīkṣitá)

  1. consecrated, initiated into
  2. prepared, ready fo
  3. performed

Declension

Masculine a-stem declension of दीक्षित
singular dual plural
nominative दीक्षितः (dīkṣitáḥ) दीक्षितौ (dīkṣitaú)
दीक्षिता¹ (dīkṣitā́¹)
दीक्षिताः (dīkṣitā́ḥ)
दीक्षितासः¹ (dīkṣitā́saḥ¹)
accusative दीक्षितम् (dīkṣitám) दीक्षितौ (dīkṣitaú)
दीक्षिता¹ (dīkṣitā́¹)
दीक्षितान् (dīkṣitā́n)
instrumental दीक्षितेन (dīkṣiténa) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षितैः (dīkṣitaíḥ)
दीक्षितेभिः¹ (dīkṣitébhiḥ¹)
dative दीक्षिताय (dīkṣitā́ya) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षितेभ्यः (dīkṣitébhyaḥ)
ablative दीक्षितात् (dīkṣitā́t) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षितेभ्यः (dīkṣitébhyaḥ)
genitive दीक्षितस्य (dīkṣitásya) दीक्षितयोः (dīkṣitáyoḥ) दीक्षितानाम् (dīkṣitā́nām)
locative दीक्षिते (dīkṣité) दीक्षितयोः (dīkṣitáyoḥ) दीक्षितेषु (dīkṣitéṣu)
vocative दीक्षित (dī́kṣita) दीक्षितौ (dī́kṣitau)
दीक्षिता¹ (dī́kṣitā¹)
दीक्षिताः (dī́kṣitāḥ)
दीक्षितासः¹ (dī́kṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दीक्षिता
singular dual plural
nominative दीक्षिता (dīkṣitā́) दीक्षिते (dīkṣité) दीक्षिताः (dīkṣitā́ḥ)
accusative दीक्षिताम् (dīkṣitā́m) दीक्षिते (dīkṣité) दीक्षिताः (dīkṣitā́ḥ)
instrumental दीक्षितया (dīkṣitáyā)
दीक्षिता¹ (dīkṣitā́¹)
दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षिताभिः (dīkṣitā́bhiḥ)
dative दीक्षितायै (dīkṣitā́yai) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षिताभ्यः (dīkṣitā́bhyaḥ)
ablative दीक्षितायाः (dīkṣitā́yāḥ)
दीक्षितायै² (dīkṣitā́yai²)
दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षिताभ्यः (dīkṣitā́bhyaḥ)
genitive दीक्षितायाः (dīkṣitā́yāḥ)
दीक्षितायै² (dīkṣitā́yai²)
दीक्षितयोः (dīkṣitáyoḥ) दीक्षितानाम् (dīkṣitā́nām)
locative दीक्षितायाम् (dīkṣitā́yām) दीक्षितयोः (dīkṣitáyoḥ) दीक्षितासु (dīkṣitā́su)
vocative दीक्षिते (dī́kṣite) दीक्षिते (dī́kṣite) दीक्षिताः (dī́kṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दीक्षित
singular dual plural
nominative दीक्षितम् (dīkṣitám) दीक्षिते (dīkṣité) दीक्षितानि (dīkṣitā́ni)
दीक्षिता¹ (dīkṣitā́¹)
accusative दीक्षितम् (dīkṣitám) दीक्षिते (dīkṣité) दीक्षितानि (dīkṣitā́ni)
दीक्षिता¹ (dīkṣitā́¹)
instrumental दीक्षितेन (dīkṣiténa) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षितैः (dīkṣitaíḥ)
दीक्षितेभिः¹ (dīkṣitébhiḥ¹)
dative दीक्षिताय (dīkṣitā́ya) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षितेभ्यः (dīkṣitébhyaḥ)
ablative दीक्षितात् (dīkṣitā́t) दीक्षिताभ्याम् (dīkṣitā́bhyām) दीक्षितेभ्यः (dīkṣitébhyaḥ)
genitive दीक्षितस्य (dīkṣitásya) दीक्षितयोः (dīkṣitáyoḥ) दीक्षितानाम् (dīkṣitā́nām)
locative दीक्षिते (dīkṣité) दीक्षितयोः (dīkṣitáyoḥ) दीक्षितेषु (dīkṣitéṣu)
vocative दीक्षित (dī́kṣita) दीक्षिते (dī́kṣite) दीक्षितानि (dī́kṣitāni)
दीक्षिता¹ (dī́kṣitā¹)
  • ¹Vedic

Noun

दीक्षित • (dīkṣitá) stemm

  1. a priest engaged in a diksha

Declension

Masculine a-stem declension of दीक्षित
singular dual plural
nominative दीक्षितः (dīkṣitaḥ) दीक्षितौ (dīkṣitau)
दीक्षिता¹ (dīkṣitā¹)
दीक्षिताः (dīkṣitāḥ)
दीक्षितासः¹ (dīkṣitāsaḥ¹)
accusative दीक्षितम् (dīkṣitam) दीक्षितौ (dīkṣitau)
दीक्षिता¹ (dīkṣitā¹)
दीक्षितान् (dīkṣitān)
instrumental दीक्षितेन (dīkṣitena) दीक्षिताभ्याम् (dīkṣitābhyām) दीक्षितैः (dīkṣitaiḥ)
दीक्षितेभिः¹ (dīkṣitebhiḥ¹)
dative दीक्षिताय (dīkṣitāya) दीक्षिताभ्याम् (dīkṣitābhyām) दीक्षितेभ्यः (dīkṣitebhyaḥ)
ablative दीक्षितात् (dīkṣitāt) दीक्षिताभ्याम् (dīkṣitābhyām) दीक्षितेभ्यः (dīkṣitebhyaḥ)
genitive दीक्षितस्य (dīkṣitasya) दीक्षितयोः (dīkṣitayoḥ) दीक्षितानाम् (dīkṣitānām)
locative दीक्षिते (dīkṣite) दीक्षितयोः (dīkṣitayoḥ) दीक्षितेषु (dīkṣiteṣu)
vocative दीक्षित (dīkṣita) दीक्षितौ (dīkṣitau)
दीक्षिता¹ (dīkṣitā¹)
दीक्षिताः (dīkṣitāḥ)
दीक्षितासः¹ (dīkṣitāsaḥ¹)
  • ¹Vedic

References

  • Otto Böhtlingk, Richard Schmidt (1879-1928) “दीक्षित”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016