दुःखिन्

Sanskrit

Alternative scripts

Etymology

From दुःख (duḥkhá, sorrow, sadness) +‎ -इन् (-in).

Pronunciation

Adjective

दुःखिन् • (duḥkhin) stem

  1. sad, grieved, pained

Declension

Masculine in-stem declension of दुःखिन्
singular dual plural
nominative दुःखी (duḥkhī) दुःखिनौ (duḥkhinau)
दुःखिना¹ (duḥkhinā¹)
दुःखिनः (duḥkhinaḥ)
accusative दुःखिनम् (duḥkhinam) दुःखिनौ (duḥkhinau)
दुःखिना¹ (duḥkhinā¹)
दुःखिनः (duḥkhinaḥ)
instrumental दुःखिना (duḥkhinā) दुःखिभ्याम् (duḥkhibhyām) दुःखिभिः (duḥkhibhiḥ)
dative दुःखिने (duḥkhine) दुःखिभ्याम् (duḥkhibhyām) दुःखिभ्यः (duḥkhibhyaḥ)
ablative दुःखिनः (duḥkhinaḥ) दुःखिभ्याम् (duḥkhibhyām) दुःखिभ्यः (duḥkhibhyaḥ)
genitive दुःखिनः (duḥkhinaḥ) दुःखिनोः (duḥkhinoḥ) दुःखिनाम् (duḥkhinām)
locative दुःखिनि (duḥkhini) दुःखिनोः (duḥkhinoḥ) दुःखिषु (duḥkhiṣu)
vocative दुःखिन् (duḥkhin) दुःखिनौ (duḥkhinau)
दुःखिना¹ (duḥkhinā¹)
दुःखिनः (duḥkhinaḥ)
  • ¹Vedic
Feminine ī-stem declension of दुःखिनी
singular dual plural
nominative दुःखिनी (duḥkhinī) दुःखिन्यौ (duḥkhinyau)
दुःखिनी¹ (duḥkhinī¹)
दुःखिन्यः (duḥkhinyaḥ)
दुःखिनीः¹ (duḥkhinīḥ¹)
accusative दुःखिनीम् (duḥkhinīm) दुःखिन्यौ (duḥkhinyau)
दुःखिनी¹ (duḥkhinī¹)
दुःखिनीः (duḥkhinīḥ)
instrumental दुःखिन्या (duḥkhinyā) दुःखिनीभ्याम् (duḥkhinībhyām) दुःखिनीभिः (duḥkhinībhiḥ)
dative दुःखिन्यै (duḥkhinyai) दुःखिनीभ्याम् (duḥkhinībhyām) दुःखिनीभ्यः (duḥkhinībhyaḥ)
ablative दुःखिन्याः (duḥkhinyāḥ)
दुःखिन्यै² (duḥkhinyai²)
दुःखिनीभ्याम् (duḥkhinībhyām) दुःखिनीभ्यः (duḥkhinībhyaḥ)
genitive दुःखिन्याः (duḥkhinyāḥ)
दुःखिन्यै² (duḥkhinyai²)
दुःखिन्योः (duḥkhinyoḥ) दुःखिनीनाम् (duḥkhinīnām)
locative दुःखिन्याम् (duḥkhinyām) दुःखिन्योः (duḥkhinyoḥ) दुःखिनीषु (duḥkhinīṣu)
vocative दुःखिनि (duḥkhini) दुःखिन्यौ (duḥkhinyau)
दुःखिनी¹ (duḥkhinī¹)
दुःखिन्यः (duḥkhinyaḥ)
दुःखिनीः¹ (duḥkhinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of दुःखिन्
singular dual plural
nominative दुःखि (duḥkhi) दुःखिनी (duḥkhinī) दुःखीनि (duḥkhīni)
accusative दुःखि (duḥkhi) दुःखिनी (duḥkhinī) दुःखीनि (duḥkhīni)
instrumental दुःखिना (duḥkhinā) दुःखिभ्याम् (duḥkhibhyām) दुःखिभिः (duḥkhibhiḥ)
dative दुःखिने (duḥkhine) दुःखिभ्याम् (duḥkhibhyām) दुःखिभ्यः (duḥkhibhyaḥ)
ablative दुःखिनः (duḥkhinaḥ) दुःखिभ्याम् (duḥkhibhyām) दुःखिभ्यः (duḥkhibhyaḥ)
genitive दुःखिनः (duḥkhinaḥ) दुःखिनोः (duḥkhinoḥ) दुःखिनाम् (duḥkhinām)
locative दुःखिनि (duḥkhini) दुःखिनोः (duḥkhinoḥ) दुःखिषु (duḥkhiṣu)
vocative दुःखि (duḥkhi)
दुःखिन् (duḥkhin)
दुःखिनी (duḥkhinī) दुःखीनि (duḥkhīni)

References