दुन्दुभि

Sanskrit

Alternative scripts

Etymology

Onomatopoeic.

Pronunciation

Noun

दुन्दुभि • (dundubhí) stemm or f

  1. a kind of large kettledrum (RV., Br., MBh., Kāv.)
  2. a kind of poison (L.)

Declension

Masculine i-stem declension of दुन्दुभि
singular dual plural
nominative दुन्दुभिः (dundubhíḥ) दुन्दुभी (dundubhī́) दुन्दुभयः (dundubháyaḥ)
accusative दुन्दुभिम् (dundubhím) दुन्दुभी (dundubhī́) दुन्दुभीन् (dundubhī́n)
instrumental दुन्दुभिना (dundubhínā)
दुन्दुभ्या¹ (dundubhyā́¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभिः (dundubhíbhiḥ)
dative दुन्दुभये (dundubháye) दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
ablative दुन्दुभेः (dundubhéḥ)
दुन्दुभ्यः¹ (dundubhyáḥ¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
genitive दुन्दुभेः (dundubhéḥ)
दुन्दुभ्यः¹ (dundubhyáḥ¹)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभीनाम् (dundubhīnā́m)
locative दुन्दुभौ (dundubhaú)
दुन्दुभा¹ (dundubhā́¹)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभिषु (dundubhíṣu)
vocative दुन्दुभे (dúndubhe) दुन्दुभी (dúndubhī) दुन्दुभयः (dúndubhayaḥ)
  • ¹Vedic
Feminine i-stem declension of दुन्दुभि
singular dual plural
nominative दुन्दुभिः (dundubhíḥ) दुन्दुभी (dundubhī́) दुन्दुभयः (dundubháyaḥ)
accusative दुन्दुभिम् (dundubhím) दुन्दुभी (dundubhī́) दुन्दुभीः (dundubhī́ḥ)
instrumental दुन्दुभ्या (dundubhyā́)
दुन्दुभी¹ (dundubhī́¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभिः (dundubhíbhiḥ)
dative दुन्दुभये (dundubháye)
दुन्दुभ्यै² (dundubhyaí²)
दुन्दुभी¹ (dundubhī́¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
ablative दुन्दुभेः (dundubhéḥ)
दुन्दुभ्याः² (dundubhyā́ḥ²)
दुन्दुभ्यै³ (dundubhyaí³)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
genitive दुन्दुभेः (dundubhéḥ)
दुन्दुभ्याः² (dundubhyā́ḥ²)
दुन्दुभ्यै³ (dundubhyaí³)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभीनाम् (dundubhīnā́m)
locative दुन्दुभौ (dundubhaú)
दुन्दुभ्याम्² (dundubhyā́m²)
दुन्दुभा¹ (dundubhā́¹)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभिषु (dundubhíṣu)
vocative दुन्दुभे (dúndubhe) दुन्दुभी (dúndubhī) दुन्दुभयः (dúndubhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

  • दुन्दुभ्य (dundubhyà)
  • दुन्दुभ्याघात (dundubhyāghātá)

Descendants

  • Pali: dundubhi, dudrabhi m or f (drum)

Noun

दुन्दुभि • (dundubhí) stemf

  1. drum (AV.)

Declension

Feminine i-stem declension of दुन्दुभि
singular dual plural
nominative दुन्दुभिः (dundubhíḥ) दुन्दुभी (dundubhī́) दुन्दुभयः (dundubháyaḥ)
accusative दुन्दुभिम् (dundubhím) दुन्दुभी (dundubhī́) दुन्दुभीः (dundubhī́ḥ)
instrumental दुन्दुभ्या (dundubhyā́)
दुन्दुभी¹ (dundubhī́¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभिः (dundubhíbhiḥ)
dative दुन्दुभये (dundubháye)
दुन्दुभ्यै² (dundubhyaí²)
दुन्दुभी¹ (dundubhī́¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
ablative दुन्दुभेः (dundubhéḥ)
दुन्दुभ्याः² (dundubhyā́ḥ²)
दुन्दुभ्यै³ (dundubhyaí³)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
genitive दुन्दुभेः (dundubhéḥ)
दुन्दुभ्याः² (dundubhyā́ḥ²)
दुन्दुभ्यै³ (dundubhyaí³)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभीनाम् (dundubhīnā́m)
locative दुन्दुभौ (dundubhaú)
दुन्दुभ्याम्² (dundubhyā́m²)
दुन्दुभा¹ (dundubhā́¹)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभिषु (dundubhíṣu)
vocative दुन्दुभे (dúndubhe) दुन्दुभी (dúndubhī) दुन्दुभयः (dúndubhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Proper noun

दुन्दुभि • (dundubhí) stemm

  1. name of the 56th year in the 60 year Jupiter cycle (Var., Sūryas.)
  2. a name of Krishna
  3. a name of Varuṇa (L.)
  4. a name of various Asuras, a Rakṣas, a Yakṣa, etc. (R., Hariv., Katās.)
  5. a son of Andhaka (Pur.)

Declension

Masculine i-stem declension of दुन्दुभि
singular dual plural
nominative दुन्दुभिः (dundubhíḥ) दुन्दुभी (dundubhī́) दुन्दुभयः (dundubháyaḥ)
accusative दुन्दुभिम् (dundubhím) दुन्दुभी (dundubhī́) दुन्दुभीन् (dundubhī́n)
instrumental दुन्दुभिना (dundubhínā)
दुन्दुभ्या¹ (dundubhyā́¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभिः (dundubhíbhiḥ)
dative दुन्दुभये (dundubháye) दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
ablative दुन्दुभेः (dundubhéḥ)
दुन्दुभ्यः¹ (dundubhyáḥ¹)
दुन्दुभिभ्याम् (dundubhíbhyām) दुन्दुभिभ्यः (dundubhíbhyaḥ)
genitive दुन्दुभेः (dundubhéḥ)
दुन्दुभ्यः¹ (dundubhyáḥ¹)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभीनाम् (dundubhīnā́m)
locative दुन्दुभौ (dundubhaú)
दुन्दुभा¹ (dundubhā́¹)
दुन्दुभ्योः (dundubhyóḥ) दुन्दुभिषु (dundubhíṣu)
vocative दुन्दुभे (dúndubhe) दुन्दुभी (dúndubhī) दुन्दुभयः (dúndubhayaḥ)
  • ¹Vedic

Proper noun

दुन्दुभि • (dundubhi) stemn

  1. name of a region of Kraunchadvīpa (VP.)

Declension

Neuter i-stem declension of दुन्दुभि
singular dual plural
nominative दुन्दुभि (dundubhi) दुन्दुभिनी (dundubhinī) दुन्दुभीनि (dundubhīni)
दुन्दुभि¹ (dundubhi¹)
दुन्दुभी¹ (dundubhī¹)
accusative दुन्दुभि (dundubhi) दुन्दुभिनी (dundubhinī) दुन्दुभीनि (dundubhīni)
दुन्दुभि¹ (dundubhi¹)
दुन्दुभी¹ (dundubhī¹)
instrumental दुन्दुभिना (dundubhinā)
दुन्दुभ्या¹ (dundubhyā¹)
दुन्दुभिभ्याम् (dundubhibhyām) दुन्दुभिभिः (dundubhibhiḥ)
dative दुन्दुभिने (dundubhine)
दुन्दुभये¹ (dundubhaye¹)
दुन्दुभिभ्याम् (dundubhibhyām) दुन्दुभिभ्यः (dundubhibhyaḥ)
ablative दुन्दुभिनः (dundubhinaḥ)
दुन्दुभेः¹ (dundubheḥ¹)
दुन्दुभिभ्याम् (dundubhibhyām) दुन्दुभिभ्यः (dundubhibhyaḥ)
genitive दुन्दुभिनः (dundubhinaḥ)
दुन्दुभेः¹ (dundubheḥ¹)
दुन्दुभिनोः (dundubhinoḥ)
दुन्दुभ्योः¹ (dundubhyoḥ¹)
दुन्दुभीनाम् (dundubhīnām)
locative दुन्दुभिनि (dundubhini)
दुन्दुभौ¹ (dundubhau¹)
दुन्दुभा¹ (dundubhā¹)
दुन्दुभिनोः (dundubhinoḥ)
दुन्दुभ्योः¹ (dundubhyoḥ¹)
दुन्दुभिषु (dundubhiṣu)
vocative दुन्दुभि (dundubhi)
दुन्दुभे (dundubhe)
दुन्दुभिनी (dundubhinī) दुन्दुभीनि (dundubhīni)
दुन्दुभि¹ (dundubhi¹)
दुन्दुभी¹ (dundubhī¹)
  • ¹Vedic

References

  • Monier Williams (1899) “दुन्दुभि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 484, column 1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 731
  • Turner, Ralph Lilley (1969–1985) “dundubhí”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 367
  • Hellwig, Oliver (2010–2025) “dundubhi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.