दूर्वा

Sanskrit

Etymology

From Proto-Indo-European *dŕ̥H-weh₂ (grass). Cognate with Welsh drewg (darnel), Lithuanian dirvà (field), Breton draok (darnel), English tare. Compare also Latin dravoca (darnel, cockle), a Gaulish borrowing.

Pronunciation

Noun

दूर्वा • (dū́rvā) stemf

  1. panicgrass (Panicum spp.); Bermuda grass (Cynodon dactylon); bentgrass (Agrostis spp.)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.142.8:
      आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
      āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ.
      On thy way hitherward and hence let flowery Durva grass spring up
  2. millet

Declension

Feminine ā-stem declension of दूर्वा
singular dual plural
nominative दूर्वा (dū́rvā) दूर्वे (dū́rve) दूर्वाः (dū́rvāḥ)
accusative दूर्वाम् (dū́rvām) दूर्वे (dū́rve) दूर्वाः (dū́rvāḥ)
instrumental दूर्वया (dū́rvayā)
दूर्वा¹ (dū́rvā¹)
दूर्वाभ्याम् (dū́rvābhyām) दूर्वाभिः (dū́rvābhiḥ)
dative दूर्वायै (dū́rvāyai) दूर्वाभ्याम् (dū́rvābhyām) दूर्वाभ्यः (dū́rvābhyaḥ)
ablative दूर्वायाः (dū́rvāyāḥ)
दूर्वायै² (dū́rvāyai²)
दूर्वाभ्याम् (dū́rvābhyām) दूर्वाभ्यः (dū́rvābhyaḥ)
genitive दूर्वायाः (dū́rvāyāḥ)
दूर्वायै² (dū́rvāyai²)
दूर्वयोः (dū́rvayoḥ) दूर्वाणाम् (dū́rvāṇām)
locative दूर्वायाम् (dū́rvāyām) दूर्वयोः (dū́rvayoḥ) दूर्वासु (dū́rvāsu)
vocative दूर्वे (dū́rve) दूर्वे (dū́rve) दूर्वाः (dū́rvāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Punjabi: ਦੁੱਭ (dubbha)
  • Bengali: দুবলো (dubolō), দূর্বা (durba)
  • Kannada: ದೂರ್ವೆ (dūrve)