दृशति

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

दृशति • (dṛśatí) stemf (root दृश्)

  1. look, appearance

Declension

Feminine i-stem declension of दृशति
singular dual plural
nominative दृशतिः (dṛśatíḥ) दृशती (dṛśatī́) दृशतयः (dṛśatáyaḥ)
accusative दृशतिम् (dṛśatím) दृशती (dṛśatī́) दृशतीः (dṛśatī́ḥ)
instrumental दृशत्या (dṛśatyā́)
दृशती¹ (dṛśatī́¹)
दृशतिभ्याम् (dṛśatíbhyām) दृशतिभिः (dṛśatíbhiḥ)
dative दृशतये (dṛśatáye)
दृशत्यै² (dṛśatyaí²)
दृशती¹ (dṛśatī́¹)
दृशतिभ्याम् (dṛśatíbhyām) दृशतिभ्यः (dṛśatíbhyaḥ)
ablative दृशतेः (dṛśatéḥ)
दृशत्याः² (dṛśatyā́ḥ²)
दृशत्यै³ (dṛśatyaí³)
दृशतिभ्याम् (dṛśatíbhyām) दृशतिभ्यः (dṛśatíbhyaḥ)
genitive दृशतेः (dṛśatéḥ)
दृशत्याः² (dṛśatyā́ḥ²)
दृशत्यै³ (dṛśatyaí³)
दृशत्योः (dṛśatyóḥ) दृशतीनाम् (dṛśatīnā́m)
locative दृशतौ (dṛśataú)
दृशत्याम्² (dṛśatyā́m²)
दृशता¹ (dṛśatā́¹)
दृशत्योः (dṛśatyóḥ) दृशतिषु (dṛśatíṣu)
vocative दृशते (dṛ́śate) दृशती (dṛ́śatī) दृशतयः (dṛ́śatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References