द्रमिड

Sanskrit

Pronunciation

Proper noun

द्रमिड • (dramiḍa) stemm

  1. alternative form of द्रमिल (dramila)

Declension

Masculine a-stem declension of द्रमिड
singular dual plural
nominative द्रमिडः (dramiḍaḥ) द्रमिडौ (dramiḍau)
द्रमिडा¹ (dramiḍā¹)
द्रमिडाः (dramiḍāḥ)
द्रमिडासः¹ (dramiḍāsaḥ¹)
accusative द्रमिडम् (dramiḍam) द्रमिडौ (dramiḍau)
द्रमिडा¹ (dramiḍā¹)
द्रमिडान् (dramiḍān)
instrumental द्रमिडेन (dramiḍena) द्रमिडाभ्याम् (dramiḍābhyām) द्रमिडैः (dramiḍaiḥ)
द्रमिडेभिः¹ (dramiḍebhiḥ¹)
dative द्रमिडाय (dramiḍāya) द्रमिडाभ्याम् (dramiḍābhyām) द्रमिडेभ्यः (dramiḍebhyaḥ)
ablative द्रमिडात् (dramiḍāt) द्रमिडाभ्याम् (dramiḍābhyām) द्रमिडेभ्यः (dramiḍebhyaḥ)
genitive द्रमिडस्य (dramiḍasya) द्रमिडयोः (dramiḍayoḥ) द्रमिडानाम् (dramiḍānām)
locative द्रमिडे (dramiḍe) द्रमिडयोः (dramiḍayoḥ) द्रमिडेषु (dramiḍeṣu)
vocative द्रमिड (dramiḍa) द्रमिडौ (dramiḍau)
द्रमिडा¹ (dramiḍā¹)
द्रमिडाः (dramiḍāḥ)
द्रमिडासः¹ (dramiḍāsaḥ¹)
  • ¹Vedic