द्विगुण

Hindi

Etymology

Learned borrowing from Sanskrit द्विगुण (dviguṇa).

Pronunciation

  • (Delhi) IPA(key): /d̪ʋɪ.ɡʊɳ/, [d̪wɪ.ɡʊ̃ɳ]

Adjective

द्विगुण • (dviguṇ) (indeclinable)

  1. (formal) double
    Synonym: दोगुना (dogunā)

Further reading

Sanskrit

Alternative scripts

Etymology

Bahuvrīhi compound of द्वि (dvi, two) +‎ गुण (guṇa, times, fold, in compounds).

Pronunciation

Adjective

द्विगुण • (dviguṇá) stem

  1. double
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa:
      तथा चोक्तम्
      आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
      षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥
      tathā coktam
      āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇā.
      ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ.
      Thus, it is said: livelihood of women is double, their intelligence is quadruple, their resolution is sextuple, and their desire is octuple.
  2. twofold (having two parts)

Declension

Masculine a-stem declension of द्विगुण
singular dual plural
nominative द्विगुणः (dviguṇáḥ) द्विगुणौ (dviguṇaú)
द्विगुणा¹ (dviguṇā́¹)
द्विगुणाः (dviguṇā́ḥ)
द्विगुणासः¹ (dviguṇā́saḥ¹)
accusative द्विगुणम् (dviguṇám) द्विगुणौ (dviguṇaú)
द्विगुणा¹ (dviguṇā́¹)
द्विगुणान् (dviguṇā́n)
instrumental द्विगुणेन (dviguṇéna) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणैः (dviguṇaíḥ)
द्विगुणेभिः¹ (dviguṇébhiḥ¹)
dative द्विगुणाय (dviguṇā́ya) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणेभ्यः (dviguṇébhyaḥ)
ablative द्विगुणात् (dviguṇā́t) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणेभ्यः (dviguṇébhyaḥ)
genitive द्विगुणस्य (dviguṇásya) द्विगुणयोः (dviguṇáyoḥ) द्विगुणानाम् (dviguṇā́nām)
locative द्विगुणे (dviguṇé) द्विगुणयोः (dviguṇáyoḥ) द्विगुणेषु (dviguṇéṣu)
vocative द्विगुण (dvíguṇa) द्विगुणौ (dvíguṇau)
द्विगुणा¹ (dvíguṇā¹)
द्विगुणाः (dvíguṇāḥ)
द्विगुणासः¹ (dvíguṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of द्विगुणा
singular dual plural
nominative द्विगुणा (dviguṇā́) द्विगुणे (dviguṇé) द्विगुणाः (dviguṇā́ḥ)
accusative द्विगुणाम् (dviguṇā́m) द्विगुणे (dviguṇé) द्विगुणाः (dviguṇā́ḥ)
instrumental द्विगुणया (dviguṇáyā)
द्विगुणा¹ (dviguṇā́¹)
द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणाभिः (dviguṇā́bhiḥ)
dative द्विगुणायै (dviguṇā́yai) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणाभ्यः (dviguṇā́bhyaḥ)
ablative द्विगुणायाः (dviguṇā́yāḥ)
द्विगुणायै² (dviguṇā́yai²)
द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणाभ्यः (dviguṇā́bhyaḥ)
genitive द्विगुणायाः (dviguṇā́yāḥ)
द्विगुणायै² (dviguṇā́yai²)
द्विगुणयोः (dviguṇáyoḥ) द्विगुणानाम् (dviguṇā́nām)
locative द्विगुणायाम् (dviguṇā́yām) द्विगुणयोः (dviguṇáyoḥ) द्विगुणासु (dviguṇā́su)
vocative द्विगुणे (dvíguṇe) द्विगुणे (dvíguṇe) द्विगुणाः (dvíguṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्विगुण
singular dual plural
nominative द्विगुणम् (dviguṇám) द्विगुणे (dviguṇé) द्विगुणानि (dviguṇā́ni)
द्विगुणा¹ (dviguṇā́¹)
accusative द्विगुणम् (dviguṇám) द्विगुणे (dviguṇé) द्विगुणानि (dviguṇā́ni)
द्विगुणा¹ (dviguṇā́¹)
instrumental द्विगुणेन (dviguṇéna) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणैः (dviguṇaíḥ)
द्विगुणेभिः¹ (dviguṇébhiḥ¹)
dative द्विगुणाय (dviguṇā́ya) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणेभ्यः (dviguṇébhyaḥ)
ablative द्विगुणात् (dviguṇā́t) द्विगुणाभ्याम् (dviguṇā́bhyām) द्विगुणेभ्यः (dviguṇébhyaḥ)
genitive द्विगुणस्य (dviguṇásya) द्विगुणयोः (dviguṇáyoḥ) द्विगुणानाम् (dviguṇā́nām)
locative द्विगुणे (dviguṇé) द्विगुणयोः (dviguṇáyoḥ) द्विगुणेषु (dviguṇéṣu)
vocative द्विगुण (dvíguṇa) द्विगुणे (dvíguṇe) द्विगुणानि (dvíguṇāni)
द्विगुणा¹ (dvíguṇā¹)
  • ¹Vedic

Derived terms

Descendants

  • Niya Prakrit: 𐨡𐨁𐨒𐨂𐨣 (diguna)
  • Pali: diguṇa
  • Prakrit: 𑀤𑀺𑀉𑀡 (diuṇa)

References