द्विचक्रिका
Sanskrit
Etymology
From द्वि (dvi, “two, bi-”) + चक्र (cakra, “cycle, chakra”) + -इका (-ikā). Calque of English bicycle.
Pronunciation
- (Vedic) IPA(key): /dʋi.t͡ɕɐk.ɾi.kɑː/
- (Classical Sanskrit) IPA(key): /d̪ʋi.t͡ɕɐk.ɾi.kɑː/
Noun
द्विचक्रिका • (dvicakrikā) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्विचक्रिका (dvicakrikā) | द्विचक्रिके (dvicakrike) | द्विचक्रिकाः (dvicakrikāḥ) |
| accusative | द्विचक्रिकाम् (dvicakrikām) | द्विचक्रिके (dvicakrike) | द्विचक्रिकाः (dvicakrikāḥ) |
| instrumental | द्विचक्रिकया (dvicakrikayā) द्विचक्रिका¹ (dvicakrikā¹) |
द्विचक्रिकाभ्याम् (dvicakrikābhyām) | द्विचक्रिकाभिः (dvicakrikābhiḥ) |
| dative | द्विचक्रिकायै (dvicakrikāyai) | द्विचक्रिकाभ्याम् (dvicakrikābhyām) | द्विचक्रिकाभ्यः (dvicakrikābhyaḥ) |
| ablative | द्विचक्रिकायाः (dvicakrikāyāḥ) द्विचक्रिकायै² (dvicakrikāyai²) |
द्विचक्रिकाभ्याम् (dvicakrikābhyām) | द्विचक्रिकाभ्यः (dvicakrikābhyaḥ) |
| genitive | द्विचक्रिकायाः (dvicakrikāyāḥ) द्विचक्रिकायै² (dvicakrikāyai²) |
द्विचक्रिकयोः (dvicakrikayoḥ) | द्विचक्रिकाणाम् (dvicakrikāṇām) |
| locative | द्विचक्रिकायाम् (dvicakrikāyām) | द्विचक्रिकयोः (dvicakrikayoḥ) | द्विचक्रिकासु (dvicakrikāsu) |
| vocative | द्विचक्रिके (dvicakrike) | द्विचक्रिके (dvicakrike) | द्विचक्रिकाः (dvicakrikāḥ) |
- ¹Vedic
- ²Brāhmaṇas