द्विचक्रिका

Sanskrit

Etymology

From द्वि (dvi, two, bi-) + चक्र (cakra, cycle, chakra) +‎ -इका (-ikā). Calque of English bicycle.

Pronunciation

Noun

द्विचक्रिका • (dvicakrikā) stemf

  1. bicycle

Declension

Feminine ā-stem declension of द्विचक्रिका
singular dual plural
nominative द्विचक्रिका (dvicakrikā) द्विचक्रिके (dvicakrike) द्विचक्रिकाः (dvicakrikāḥ)
accusative द्विचक्रिकाम् (dvicakrikām) द्विचक्रिके (dvicakrike) द्विचक्रिकाः (dvicakrikāḥ)
instrumental द्विचक्रिकया (dvicakrikayā)
द्विचक्रिका¹ (dvicakrikā¹)
द्विचक्रिकाभ्याम् (dvicakrikābhyām) द्विचक्रिकाभिः (dvicakrikābhiḥ)
dative द्विचक्रिकायै (dvicakrikāyai) द्विचक्रिकाभ्याम् (dvicakrikābhyām) द्विचक्रिकाभ्यः (dvicakrikābhyaḥ)
ablative द्विचक्रिकायाः (dvicakrikāyāḥ)
द्विचक्रिकायै² (dvicakrikāyai²)
द्विचक्रिकाभ्याम् (dvicakrikābhyām) द्विचक्रिकाभ्यः (dvicakrikābhyaḥ)
genitive द्विचक्रिकायाः (dvicakrikāyāḥ)
द्विचक्रिकायै² (dvicakrikāyai²)
द्विचक्रिकयोः (dvicakrikayoḥ) द्विचक्रिकाणाम् (dvicakrikāṇām)
locative द्विचक्रिकायाम् (dvicakrikāyām) द्विचक्रिकयोः (dvicakrikayoḥ) द्विचक्रिकासु (dvicakrikāsu)
vocative द्विचक्रिके (dvicakrike) द्विचक्रिके (dvicakrike) द्विचक्रिकाः (dvicakrikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas