द्विज

Sanskrit

Alternative scripts

Etymology

Compound of द्वि (dvi, twice) +‎ (, born)

Pronunciation

Noun

द्विज • (dvijá) stemm

  1. A brahmin
    • c. 400 BCE, Bhagavad Gītā 1.7:
      अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
      नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥
      asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama.
      nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te.
      O best of Brahmins, hear too about the principal generals on our side, who are especially qualified to lead. These I now recount unto you.

Declension

Masculine a-stem declension of द्विज
singular dual plural
nominative द्विजः (dvijaḥ) द्विजौ (dvijau)
द्विजा¹ (dvijā¹)
द्विजाः (dvijāḥ)
द्विजासः¹ (dvijāsaḥ¹)
accusative द्विजम् (dvijam) द्विजौ (dvijau)
द्विजा¹ (dvijā¹)
द्विजान् (dvijān)
instrumental द्विजेन (dvijena) द्विजाभ्याम् (dvijābhyām) द्विजैः (dvijaiḥ)
द्विजेभिः¹ (dvijebhiḥ¹)
dative द्विजाय (dvijāya) द्विजाभ्याम् (dvijābhyām) द्विजेभ्यः (dvijebhyaḥ)
ablative द्विजात् (dvijāt) द्विजाभ्याम् (dvijābhyām) द्विजेभ्यः (dvijebhyaḥ)
genitive द्विजस्य (dvijasya) द्विजयोः (dvijayoḥ) द्विजानाम् (dvijānām)
locative द्विजे (dvije) द्विजयोः (dvijayoḥ) द्विजेषु (dvijeṣu)
vocative द्विज (dvija) द्विजौ (dvijau)
द्विजा¹ (dvijā¹)
द्विजाः (dvijāḥ)
द्विजासः¹ (dvijāsaḥ¹)
  • ¹Vedic